Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप- || ते चोपदेशा विप्रकीर्णतया बहुशः श्रुता अपि प्रायः श्रोतृजिरग्रथितकुसुमानीव न संग्रही। चिंता तुं शक्यंत इति श्रोतृणामध्येतॄणां चोपकाराय स्वस्य च स्मरणाय चतुरधिकारोपनिबकं पर|| स्परसुसंबद्धं धर्मोपदेशरूपमुपदेशाचंतामणिनामप्रकरणं प्रारज्यते, तत्प्रारंने च संबंधानिधेय. प्रयोजनमंगलानि वाच्यानि. यदाहुः-संबंधनिधेयपउ-यणाई तह मंगलं च सबंमि ।। सीसपवित्तिनिमित्तं । निविग्यवं च चिंतिजा ॥१॥ तत्रापि प्रथमं मंगलमनिधातव्यं तन्मूलत्वान्त्रास्त्रप्रवृत्तेः. इह यद्यपि निस्तुषसुखप्रदानप्रत्यलं सकलमपि धर्मशास्त्रं स्वयं मंगलं, तथापि प्रकृतिपेशलः सहकारफलरसः शर्करादोदमिव विशेषतो मंगलानिधानमहत्येव. यदाह महाभाष्यं-तं मंगलमाईए । मज्के पज्जंतए य सबस्स ॥ पढमं सुत्तवाविग्घ-पारगमणाय निदिऊं ॥ १॥ तस्सेव य वित्त । मन्किमयं अंतिमपि तस्सेव ॥ अवोचित्तिनिमितं । सिम्सपसिस्साश्वंसस्स ॥ ॥ तत्र प्रथम शिष्टलमयपरिपालनाय श्रोतृप्रवृत्तिनिमितं च विघ्नसंघातघातनघनतरोन्मादमादिमंगलमाह-- ॥ मूलम् ॥-तिष्ठयरे जयवंते । परमगुरुगुरुयअश्सयसमिझे ॥ धम्मपहपत्तवरसिरि- । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 170