Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप.]। धर्मस्य सुकृतस्य धनुषो वा प्रनया प्राप्ता वरा प्रधाना श्रीः करितुरगादिरूपा यैस्ते च ते । चिंता
महेंडाश्च नूपतयस्तैर्वेदितगुणान् . यहा धर्मप्रनया प्राप्ता वरा श्रीर्जवनाधिपत्यरूपा यैस्ते च तेऽहोंप्राश्च नागपतयस्तैर्वदितगुणान् . असुरकुमारादीनामप्यधोलोकवासित्वेऽहींझोपन्यासो. ऽधोलोकस्य नागलोक इति रूढिवशात् . मकारोऽलाक्षणिकः. एवं च सुरासुरनरेंऽवंदितान् । तीर्थकरान् विकटशकटगम्ये वर्त्मनि शकटिकासंचरणन्यायेनायमपि जनो वंद्यमानो न नोद्यतामापद्यतेति. इह सर्वमपि दैवतं चतुरतिशयोपेतमेव चतुराणां मनो धिनोतीत्यताप्यतिशयावतार एवं नावनीयः, तद्यथा--' जयवंते' इति विशेषणेन ज्ञानातिशयोऽनिहितः, . परमगुरु' इत्यनेन वचनातिशयः, गुरुन्यः · अश्सए' इत्यादिनापायापगमातिशयः, घातिकर्मारातिध्वंसं विना जिनानामपि यथोक्तातिशयानामनुत्पादात् . धम्मपहेत्यादिना पुनः पूजातिशयः साक्षामुक्तः. अत्राह कश्चित्- नन्वहंत श्व सिझादयोऽपि परमेष्टिनो मंगलनूताः. यदाह-एसो पंचनमुक्कारो । सबपावप्पणासणो ॥ मंगलाणं च सव्वसिं । पढम हो३ मंगलं ॥ १ ॥ ततः पंचस्वप्यमीषु स्वस्वस्थाने प्रधानेष्वपि कोऽयं हंत कदाग्रहो यत्पृथक्क
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 170