Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
११
www. kobatirth.org
उप
ढ्यान् तथा ' धम्मपदेत्यादि ' धर्मप्रजाप्राप्तवराश्रियश्चते महेंद्राश्व धर्मप्रजाप्राप्तवरश्री
चिंता महेंद्राः, प्रधानेनैव व्यपदेशो भवतीति महेंद्रग्रहणं, तेदिताः स्तुता गुणा अनंतज्ञानानंदत्वादयो येषां ते तथा तान् लोके हि यस्याः श्रियो निश्रया श्रीमंतः सुखानि नुंजते, पूतावत्सैव विनश्व धर्मजनितत्वात्तत्तत्कये च तस्याः क्षीयमाणत्वात् सिद्धानां पुनः सुखं पुण्यपापक्षये जीवस्वरूपत्वादकृत्रिममिति न कदाचित्कीयते, ततो युक्तं महेंद्रा पितगुणान् स्तुवंतीति सिद्धपक्षः श्रथाचार्यपक्षः परमगुरुत्ति' परमाश्च गुरवश्चाचार्याः परमगुरवः परमत्वं च सम्यक्तत्व प्ररूपणेन कलागुर्वाद्यपेक्षं तान् परमगुरून् धर्माचार्यान् वंदे. कीदृशान् ? तीर्थस्य प्रवचनस्य करा श्व कराः, यथा हि करव्यापारेण पुरुषः परोपकारादिषु प्रवर्तते, एवमाचार्यबलेन तीर्थमपि परप्रबोधादिषु यत एव जगवत ऐश्वर्ययुक्तान्, तीर्थकरस्थानीयत्वादी श्वरत्वे हि केनापि विशेषणेन जवितव्यमेवेत्याह, गुरुकाः सामान्यस्यापेक्षया महांतो येऽतिशया जक्तपानादयो विशेषास्तैः समृद्धान् . यदागमः - नत्ते पा- थुवा – पसंसपाहछपायसाए य ॥ यरिए अइसेसा । श्रणइसेसा पारिए ||१||
..
·
6
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 170