Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- || त्याहंत एवं प्रणिधीयते? अलोच्यते-अईग्रहणे सिद्धादयोऽपि गृहीता एव तऽनुयायिचिंता
त्वात्तेषां. तथाहि-अईयुक्तैः सम्यग्दर्शनादिनिः सिध्ध्यंति स्मेति सिहाः. अर्हमुक्ते आचारे साधव इत्याचार्याः. अर्हन्मूलस्य द्वादशांगस्याध्यापकत्वाऽपाध्यायाः, अहमुक्तमेव कियाकलापं साध्नुवंतीति साधवः. एवं चाईदनुवर्तकानामेषामर्हन्नमस्कारे नमस्कारः सिद्ध एव. महाराजप्रसादने सकलतत्परिबदप्रसादनवत् . तथापि यदि पृथक्पृथक् सिकादिनमस्काराणां शुश्रूषाकुतूहलं तव चेतश्चटुलयति तदा शृणु सावधानीनूय ? यथा नूय श्मामेव गाथां शेषपरमेष्टिपदैर्व्याचक्ष्महे, तद्यथा-'जयवंतेति' शैलेशीकरणांत्यक्षणे नवः संसारो वांतो यैस्तान् नववांतान् सिझान् वंदे, जातिकालसुखादेरिति सूत्रेण बहुव्रोही तांतेन समासः. कथंजूतान्? · तिलयरेत्ति' तीर्थकराः संतो ये सिझाम्ते तीर्थकरास्तान् , एतदती. र्थकरादिसिझोपलक्षणं, नथा सुखायुर्ज्ञानरूपादिनिः शेषजीवापेक्षया परमा प्रकृष्टा, अनु. सरविमानवासिनो देवास्तेन्योऽपि गुरवो महांतस्तपरिवर्तित्वात् , तान् परमगुरून् . तथा । 'गुरुएत्यादि ' गुरुता प्रौढिमा, तया हेतुनूतयाऽविषयं बद्मस्थनामगोचरं शं सुखं तेन रुझान् ।
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 170