Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra उप चिंता० Մ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शयवीक्षणादेव क्षणात्केवलज्ञानमानंच. किंच पुण्यप्रपंच प्राप्यान ईद तिशयानाकर्णयतः सकहो ! हंश धर्मकल्पद्रोः फलानीति प्रत्युत धर्मकृत्येषु व्याप्रियेरन्निति ततः किमुच्यते? अतिशयवर्णनया किंचित्करीति. ननु यथादं शास्त्रं करोमीत्युक्ते स एव वक्ता विवतिशास्त्रस्य कर्ता प्रतीयते, नान्यः कोऽपि तथाहं ती करान् वंदे इति वक्तयुक्त्या त्वमेव तीर्थकरान् वंदसे नापरः कश्चित्तानवंदिष्टेति बलादाकृष्टमिवायातमिति पराजि - प्रायमाशंक्य तेषां त्रिभुवनवद्यता सूचकं विशेषणमाद. ' धम्मपदेत्यादि ' धरति दुर्गतौ प तंतं जंतुजातमिति धर्मः, तस्य प्रथया जावनाजनितेन विस्तारेण प्रजया वा प्राप्ता वरा सामानिकादिदेवापेक्षया प्रधाना श्रीः स्वर्गाधिपत्यलक्षणा यैस्ते धर्मप्रजाप्राप्तवर श्रियः, ते च महेंद्राश्व शक्रादयस्तैर्वंदिताः, वडुङ् स्तुत्यनिवादनयोरिति वचनात् स्तुता गुणा धैर्योदास्वयं बुद्धत्वादयो येषां ते तथा तान् इह यद्यपि विजगतः स्वर्गप्रधानात् स्वर्गाधिपैश्च जगवद्गुणग्रामस्य स्तुत्वात् विजगतापि स स्तूयत इति बलादाक्षिप्तं, तथापि यथा साक्षाडुच्यमानं चारिमाणमावहति, न तथा क्षेपेणेति इदमेव विशेषणं जंग्यंतरेण व्याख्यायते For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 170