Book Title: Updesh Chintamani Satik Part 01 Author(s): Jayshekharsuri Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप । 'परमगुरुत्ति' गृणंति सम्यक्तत्वमिति गुरवः. परमाश्च ते गुरवश्च परमगुरवस्तान् परमगुरून्. परमत्वं च सम्यग्जीवाजीवा दिसत्वरूपत्वप्ररूपणेन परतीक्षिकापेक्षया जव्याजव्यत्वादि. संदेहसंदोहापनोदेन बद्मस्थापेक्ष्या वा, एवं विधाश्च निरतिशयाः सामान्यकेव सिनोऽपि स्युः. लोके च प्रायः प्रकटातिशय एव वक्ता श्रोतृणामादेयवचनो नवतीति तद्विशेषणमाह.. गुरुयअश्सयसमिति' गुरव एव गुरुका अत्यनुतत्वान्महांत अतिशयाश्वत्रचामरचामीकरप्राकारपरिषकर्मचक्रशक्रपूजादयस्तैः समृशान् संपन्नान् , न चैते सामान्यकेवलिनां संजय ति. तीर्थकरकर्मविपाकावस्थायामेव तनावात् , यमुक्तं कल्पभाष्ये-तिबयरनामगोयस्स । । खुयहा तह य चेव सालवा ॥ धम्मं कहेश थरिहा । पूर्व वा सेवए तं तु ॥१॥ ननु धर्माधिकारे प्रस्तुते चित्रमात्रफलया परमार्थसाधनंप्रत्यकिंचित्कर्या किमनयातिशयवर्णनया? नैवं, सातिशो वक्ता श्रोतृणामादेयवचनः स्यादिति प्रागेव प्रतिपादितत्वात् . श्रूयते चचेतश्चमत्कारिणी महतामतिशयस्फातिमालोकमाना निबिमानिमाना अपि शिवेंअतिप्रभृतयो गलितगर्वग्रंथयः. सम्यक्त्वं प्रपन्नाः श्रीगौतमदीक्षिता च तापसानां पंचशती लगवदति For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 170