Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ उप दिवं वंदे ॥ १ ॥ व्याख्या -- वंदे नमामि. उत्तमपुरुषैकवचननिर्देशादमिति क चिंता तृपदमयुक्तमपि गम्यते. कान् कर्मतापन्नानित्याह -- तीर्थते संसारवारिधिरनेनास्मादस्मिन्निति वा तीर्थ, या त्रिषु सम्यग्दर्शन ज्ञानचारित्रेषु तिष्ठतीति त्रिस्थं, अथवा कोपतापोपश मतृष्णोच्छेदकर्ममलापगमरूपा द्रव्यतीर्थापेक्षया त्रयोऽर्थाः प्रयोजनानि यत्र तत् व्यर्थ, सत्रापि चतुर्विध एव संघः, यथोत्पादव्ययौव्यरूपार्था निधेया यल तदर्थं द्वादशांगं, तदर्थत्वात्संघोऽपि व्यर्थमित्युच्यते तद्धेतुतानी ल्यानुलोम्यतः कुर्वतीति तीर्थकरा स्त्रिस्थकरात्र्यकरावा हेतुीलानुकूलेति सूत्रेण टक्प्रत्ययः तल हेतुत्वमर्हतां तीर्थस्य करणे स्फुटमेव, यथा यशस्करी विद्येति तथा विपाकावस्थाप्राप्ततीर्थकर नामकर्मोदयात्केवलज्ञानमासाय सुरासुरनरेश्वर निकरपूरितायां पर्षदि सर्वैरपि जिनेश्वरेश्वश्यं धर्मदेशनां विधाय तोथं प्रवर्तितव्यमिति तावी व्यमप्युपपन्नमेव, आनुकूल्यं तु जगवतां तीर्थविषयं, तथा कथंचन प्रवर्तते यथा कृतकृत्या अपि धर्मदेशनासदसि नमस्ती र्थायेत्युक्त्वा न सिंहासनं समाध्यासते, न चानुकूल्यं विना पुंस्त्री तरुण वृद्धसहासहसत्त्वानुगुणोत्सर्गापवादविधिना तीर्थप्रवर्ति Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 170