Book Title: Updesh Chintamani Satik Part 01 Author(s): Jayshekharsuri Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप- | अपि त्रिलोकीमधमर्णयंतः । स्वीयोपकारोवलसंतु संतः ॥ १० ॥ यहा -ये निस्सारमपास्य दूषणगणं गृह्णति सारान् गुणां-स्ते लोनोपहताशया मतिमतां स्तुत्याः कथं साधवः ॥ ल. ब्ध्वा ये परवृत्तमुन्फितगुणा गाढायहाद दूषणे । ते संतोषसमुज्ज्वलाः खलु खलाः खेलति । चित्ते सतां ॥ ११ ॥ संतोऽप्यसंतोऽपि कति परस्य । श्रुत्वा शिरः स्वं परिधूनयंति ॥ पूर्वेऽत्र। चित्रादपरे त्वरुच्या । कथं विदं चर्मदृशो विदंति ॥ १५ ॥ तस्मादसाधुष्वपि मुक्तरोषः । शांताशिवो देवगुरुप्रसादात् । प्रस्तौमि वृत्तिं स्वकृतोपदेश-चिंतामणिग्रंथवरस्य सोऽहं ॥ १३ ।। इह किल सकलकलावङनमनःकमनीयं तत्तत्रिनुवनैश्वर्यादिसंपन्निबंधनतयात्यंतरमणीयं पुरुत्तारसंसारकांतारसंचारजनितापत्तापनिर्वापणनिपुणछायं सामग्रीसमग्रतया प्रतिहतप्रत्यवायं कल्पममिव कथंचिन्मानवनवमधिगम्य सम्यक्तत्फलखादकल्पे निर्विकदपेन मनसा धर्मकर्मण्येव प्रवर्तते संतः. तच्च रितपुरंतकुरितावेशान्निवारितनरकादिक्लेशान् गुरूपदेशान् विना मेघाविनापि नाधिगम्यते. उक्तं च-विना गुरुन्यो गुणनीरधिन्यो। जानाति धर्म न विचक्षणोऽपि ॥ निरीक्षते कुत्र पदार्थसार्थ । विना प्रकाशं शुजलोचनोऽपि ॥१॥ For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 170