Book Title: Tulsi Prajna 1995 01
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 77
________________ त्रीणि शतानि सैकानि चत्वारिंशत्तथोष्णिहः । अनुष्टुभां शतान्यष्टौ पंचाशत्पंचसंयुताः ।।२।। बृहतीनां शतं ज्ञेयमेकाशीत्यधिकं बुधैः । शतानि त्रीणि पंक्तीनां द्वादशभ्यधिकानितु ।।३।। पंचाशत् त्रिष्टुभः प्रोक्तास्तिस्रश्चैव ततोधिकाः । सहस्राण्येव चत्वारि विज्ञेयं तु शतद्वयम् ।।४।। चत्वारिंशत्तथाष्टौ च तथा चापि शतत्रयम् । जगतीनामियं संख्या सहस्रं तु प्रकीर्तितम् ।।५।। दशैबातिजगत्योऽपि तथा सप्त न संशयः । शक्वर्योऽपि तथैवोक्तास्तथा नव विचक्षणः ।।६।। नव चैवाति शक्वर्यः षडष्टयः प्रकीर्तिताः । अशीतिश्च चतस्रश्च तथात्यष्टि ऋचः स्मृताः ॥७॥ धृतिद्वयं विनिर्दिष्टमेकातिधृतिरेव च । एकपदास्तु षट् प्रोक्ता द्विपदा दशसप्त च ।।८।। प्रगाथा बार्हता येऽत्रतेषां शतमुदाहृतम् । चतुर्नवति रेवोक्तास्तद्वद् द्वचास्त्वसंशयाः ॥९॥ काकुभानां तु पंचाशद विज्ञेयाः पंचसंयुताः । महार्बाहत ऐवैक: एवं सार्धशतद्वयम् ॥१०॥ एवं दश सहस्राणि शतानां तु चतुष्टयम् । ऋचां द्वयधिकमाख्यातमृषिभिस्तत्वशभिः ।।११।। ३. गणना करने पर इन १०४०२ ऋचाओं का अक्षर-परिमाण ४,१६२०४ होता है। शेष १५७९६ अक्षर-परिमाण से १७८ ऋचाएं और एक पाद बनेगा जो यहां उपलब्ध नहीं है । इसी प्रकार वर्तमान शाकल संहिता में विषमपदा, अभिसारिणी, स्कंधोग्रीवी, महापंक्ति, उरोबृहती, यवमध्यमाबृहती आदि छन्द मिलते हैं जो इस परिशिष्ट में परिगणित नहीं हैं। ४. 'ऋषि सूक्तानि यावन्ति सूक्तान्येकस्य वैकृति : । स्तूयेते कां तु यावत्सु तत्सूक्तं दैवतं विदुः । समानच्छन्दसो मंत्राश्छन्दसूक्तं तदुच्यते-इति ।' ५. ऋषियों के चार प्रकार कहे गए हैं --- ऋषीणामृषिपुत्राणामृषिकाणां स्वयंभुवाम् । तथानामाभिजानीयाद्यथैषां मंत्रदृष्टयः प्रवरैर्ये समाख्याता ऋषयस्त इति श्रुति : । तत्पुत्र पौत्रनप्तार ऋषिपुत्रा इति स्मृताः। राजन्यवैश्या ऋषिकाः स्त्रिय स्तास्तिर्यग्योनयः । देवाऽदेवाप्सरो नद्यो गन्धर्वास्ते स्वयंमुव ।' --इस संबंध में सर्वानुक्रमणी में आचार्य शौनक भी कहते हैं'यस्य वाक्यं स ऋषिः । या तेनोच्यते सा देवता। यदक्षर परिमाणं तच्छन्दः । अर्थेप्सव ऋषयो देवताश्छन्दोभि रूपाधावन् । इति' ६. शांखायन शाखा की एक संहिता में बालखिल्य मूल -संहिता का भाग है। कश्मीर में मिली एक प्रति में खिल भाग के पांच अध्याय ऋषि, छन्द, देवता ३३२ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164