SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ त्रीणि शतानि सैकानि चत्वारिंशत्तथोष्णिहः । अनुष्टुभां शतान्यष्टौ पंचाशत्पंचसंयुताः ।।२।। बृहतीनां शतं ज्ञेयमेकाशीत्यधिकं बुधैः । शतानि त्रीणि पंक्तीनां द्वादशभ्यधिकानितु ।।३।। पंचाशत् त्रिष्टुभः प्रोक्तास्तिस्रश्चैव ततोधिकाः । सहस्राण्येव चत्वारि विज्ञेयं तु शतद्वयम् ।।४।। चत्वारिंशत्तथाष्टौ च तथा चापि शतत्रयम् । जगतीनामियं संख्या सहस्रं तु प्रकीर्तितम् ।।५।। दशैबातिजगत्योऽपि तथा सप्त न संशयः । शक्वर्योऽपि तथैवोक्तास्तथा नव विचक्षणः ।।६।। नव चैवाति शक्वर्यः षडष्टयः प्रकीर्तिताः । अशीतिश्च चतस्रश्च तथात्यष्टि ऋचः स्मृताः ॥७॥ धृतिद्वयं विनिर्दिष्टमेकातिधृतिरेव च । एकपदास्तु षट् प्रोक्ता द्विपदा दशसप्त च ।।८।। प्रगाथा बार्हता येऽत्रतेषां शतमुदाहृतम् । चतुर्नवति रेवोक्तास्तद्वद् द्वचास्त्वसंशयाः ॥९॥ काकुभानां तु पंचाशद विज्ञेयाः पंचसंयुताः । महार्बाहत ऐवैक: एवं सार्धशतद्वयम् ॥१०॥ एवं दश सहस्राणि शतानां तु चतुष्टयम् । ऋचां द्वयधिकमाख्यातमृषिभिस्तत्वशभिः ।।११।। ३. गणना करने पर इन १०४०२ ऋचाओं का अक्षर-परिमाण ४,१६२०४ होता है। शेष १५७९६ अक्षर-परिमाण से १७८ ऋचाएं और एक पाद बनेगा जो यहां उपलब्ध नहीं है । इसी प्रकार वर्तमान शाकल संहिता में विषमपदा, अभिसारिणी, स्कंधोग्रीवी, महापंक्ति, उरोबृहती, यवमध्यमाबृहती आदि छन्द मिलते हैं जो इस परिशिष्ट में परिगणित नहीं हैं। ४. 'ऋषि सूक्तानि यावन्ति सूक्तान्येकस्य वैकृति : । स्तूयेते कां तु यावत्सु तत्सूक्तं दैवतं विदुः । समानच्छन्दसो मंत्राश्छन्दसूक्तं तदुच्यते-इति ।' ५. ऋषियों के चार प्रकार कहे गए हैं --- ऋषीणामृषिपुत्राणामृषिकाणां स्वयंभुवाम् । तथानामाभिजानीयाद्यथैषां मंत्रदृष्टयः प्रवरैर्ये समाख्याता ऋषयस्त इति श्रुति : । तत्पुत्र पौत्रनप्तार ऋषिपुत्रा इति स्मृताः। राजन्यवैश्या ऋषिकाः स्त्रिय स्तास्तिर्यग्योनयः । देवाऽदेवाप्सरो नद्यो गन्धर्वास्ते स्वयंमुव ।' --इस संबंध में सर्वानुक्रमणी में आचार्य शौनक भी कहते हैं'यस्य वाक्यं स ऋषिः । या तेनोच्यते सा देवता। यदक्षर परिमाणं तच्छन्दः । अर्थेप्सव ऋषयो देवताश्छन्दोभि रूपाधावन् । इति' ६. शांखायन शाखा की एक संहिता में बालखिल्य मूल -संहिता का भाग है। कश्मीर में मिली एक प्रति में खिल भाग के पांच अध्याय ऋषि, छन्द, देवता ३३२ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524582
Book TitleTulsi Prajna 1995 01
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1995
Total Pages164
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy