Book Title: Tulsi Prajna 1992 07
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 72
________________ (ख) आ० उपोद्घात पत्र ८०-कोष्ठ इव धान्य येषां बुद्धिराचार्य मुखाद् विनिर्गतौ तदवस्थावेव सूत्राथौं धारयति न किमपि तयोः कालान्तरेऽपि गलति ते कोष्ठबुद्धयः, कोष्ठं इव बुद्धिर्येषां ते कोष्ठबुद्धयः इति व्युत्पत्तेः । (ग) प्रवचनसारोद्धार पत्र ४३१-कोष्ठनिक्षिप्तधान्यानीव सुनिर्गला-अविस्मृ स्वाच्चिरस्थायिनः सूत्रार्था येषां ते कोष्ठधान्यसनिर्गलसूत्रार्थाः कोष्ठबद्धयः कोष्ठे इव धान्यं या बुद्धि राचार्य मुखाद् विनिर्गतो तदवस्थावेव सूत्राथौं धारयति न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्टबुद्धि लब्धिरिति भावः । १८. (क) आ० चूणि पत्र ७०-- एगेणं पदेणं से समवि जाणाति जो सो पयाणुसारी। (ख) आ० उपोद्घात पत्र ८०-येषां पुनर्बुद्धि रेकमपि सूत्रपदमवधार्य शेषम श्रुतमपि तदवस्थमेव श्रुतमवगाहते, ते पदानुसारिबुद्धयः । (ग) प्रवचनसारोद्धार पत्र ४३१-योऽध्यापकादेः केनापि सूत्रपदेनाधीयते बह्यपि सूत्र स्वप्रज्ञयाऽभ्युह्य तदवस्थमेव गृह्णाति स पदानुसारि लब्धिमान् । १९. (क) आ० चूणि पत्र ७०–तत्थ बीयबुद्धी नाम बीजमात्रेण उवलमति जहा सित्थेण दोणपाकं। (ख) आ० उपोद्घात पत्र ८०-येषां पुनर्बुद्धिः एकमर्थपदं तथाविध मनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थपदमवगाहते ते बीजबुद्धयः । प्रवचनसारोद्धार पत्र ४३१ --उत्पादव्ययध्रौव्ययुक्तं सदित्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाधिगतेन योऽन्यमश्रुतमपि यथावस्थित प्रभूतमर्थमवगाहते स बीजबुद्धिलब्धिमान् । इयं च बीजबुद्धिलब्धिः सर्वोत्तमप्रकर्षप्राप्ता गणभृतां भगवतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ ग्यात्मकं प्रवचनमभिसूत्रयन्तीति । २०. प्रवचनसारोद्धार पत्र ४३२-तत्र तेजोलेश्यालब्धिः क्रोधाधिक्यात् प्रतिपन्थिनं प्रति मुखेनानेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनदक्षतीव्रतर तेजोनिसर्जनशक्तिः । २१. भगवती सूत्र, शतक २५, सूत्र ६९,७०–कहण्णं भंते ! संखित्तविउयतेयलेस्से भवति ? तए णं अहं गोयमा ! मंखलिपुत्तं एवं वयासी-जेणं गोसाला ! एगाए सणहाए कुम्मास पिंडियाए एगेण य वियडासएणं छ8-छट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय-पगिज्झिय सूराभिमुहे आयादणभूमीए आयावेमाणे विहर इ । से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवइ। २२. प्रवचनसारोद्धार पत्र ४३२--शीतलेश्यालब्धिस्त्वगण्य कारुण्यवशादनुग्राह्य प्रति १४२ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154