Book Title: Tulsi Prajna 1992 07
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati
View full book text
________________
तेजोलेश्याप्रशमनप्रत्यलशीतलतेजोविशेषविमोचनसामर्थ्यम् । २३. प्रवचनसारोद्धार पत्र ४४५ --अथ चतुर्दशपूर्वधरोऽपि किमर्थ माहारकशरीर
मारचयति ? उच्यते, तीयंकरपादपीठोपकण्ठगमनाय, तदपि किं निमित्तमित्यतः आह–'तित्थयरे' त्यादि, तीर्थकराद्धिसंदर्शनार्थं अर्थावग्रहण हेतो वा यद्धा संशयव्यवच्छेदार्थं जिनपादमूले चतुर्दशपूर्वविदो गमनं भवति । इदमै दम्पर्यमत्रसकलत्रैलोक्यातिशायिनीमष्टमहाप्रतिहादिकामनुपमामाहतीं समृद्धिमखिलमालोकयितुमुत्पन्नकुतूहलस्तथाविधान् वा नवनवार्थसार्थान् जिघृक्षुः अथवा कस्मिश्चिदर्थेऽत्यन्तगहने संदिहानस्तदर्थविनिश्चितये कश्चिच्चतुर्दशपूर्वविदेहादिक्षेत्रवर्तिवीतरागचरणकमलमूलमाहारकशरीरेण समुत्सर्पति,
न खल्वदारिकेण वपुषा शक्यते तत्र गन्तुं । २४. आ० चू० पत्र ७१ - इच्छितं विउव्वति वे उव्वी । २५. (क) आ० चू० पत्र ७१ - अक्खीणमहा णसियस्स भिक्खं ण अन्नेणं णिविज्जति,
तंमि जिमिते निट्ठाति । (ख) आ० उपोद्घात पत्र ८०-अक्षीणं महानसं येषां ते अक्षीणमहानसाः, । येषां भिक्षा नान्यैर्बहुभिरप्युपभुज्यमाना निष्ठां याति, किन्तु तैरेव जिमितः,
तेऽक्षीणमहानसाः । (ग) प्रवचनसारोद्धार पत्र ४३१-येनानीतं भैक्षं बहुभिरपि-लक्षसङ्ख्यरप्य:
न्यस्तृप्तितोऽपि भुक्त न क्षीयते यावदात्मना भुङ्क्ते, किन्तु तेनैव भुक्त
निष्ठां याति तस्याक्षीणमहानसीलब्धिः । २६. प्रवचनसारोद्धार पत्र २१०-पुलाकशब्देनासारं-निःसारं धान्यं तन्दुलकणशून्यं
पलजिरूप भण्यते तेन पुलाकेन सम-सदृशं यस्य साधोश्चरणं चारित्रं भवति स पुलाकः, पुलाक इव पुलाक इति कृत्वा, अयमर्थः-तपःश्रुतहेतुकायाः सङ्घादिप्रयोजने सबलस्य चक्रवादेरपि चूर्ण ने समर्थाया लब्धेरुपजी वनेन ज्ञानाद्यतिचारासेवनेन वा सकल संयमसारगलनात पलजिवनिःसारो यः स पुलाकः, स च द्विधा लब्ध्या सेवया च, लब्धिपुलाकः सेवापुलाकश्चेत्यर्थः । तत्र लब्धिपुलाको देवेन्द्रद्धि समसमृद्धिको लब्धिविशेषयुक्तः, यदाहसंघाइयाण कज्जे चुण्णेज्जा चक्कवट्टिमवि जीए ।
तीए लडीए जुओ लद्धपुनाओ मुणेयवो ॥ २७. आ० च० पत्र ७१ -विज्जाधरस्स विज्जा आगासगमणा। २८. प्रवचन सारोद्धार पत्र ४३२
भवसिद्धियपुरिसाणं एयाओ हंति भणियलद्धीओ। भवसिद्धि यमहिलाण वि जत्तिय जायंति तं वोच्छं ।।१॥ अरहंतचक्किकेसवबलसं भिन्ने य चारणे पुव्वा । गणहर पुलायआहारगं च न हु भवियमहिलाणं ।।२।। अभवियपुरिसाणं पृण दस पुग्विलाउ के वलित्तं च ।
उज्जुमई विउलमई ते रस एयाउ न हु हुँति ।।३।। खण्ड १८, अंक २ (जुलाई-सित०, ९२)
१४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154