________________
तेजोलेश्याप्रशमनप्रत्यलशीतलतेजोविशेषविमोचनसामर्थ्यम् । २३. प्रवचनसारोद्धार पत्र ४४५ --अथ चतुर्दशपूर्वधरोऽपि किमर्थ माहारकशरीर
मारचयति ? उच्यते, तीयंकरपादपीठोपकण्ठगमनाय, तदपि किं निमित्तमित्यतः आह–'तित्थयरे' त्यादि, तीर्थकराद्धिसंदर्शनार्थं अर्थावग्रहण हेतो वा यद्धा संशयव्यवच्छेदार्थं जिनपादमूले चतुर्दशपूर्वविदो गमनं भवति । इदमै दम्पर्यमत्रसकलत्रैलोक्यातिशायिनीमष्टमहाप्रतिहादिकामनुपमामाहतीं समृद्धिमखिलमालोकयितुमुत्पन्नकुतूहलस्तथाविधान् वा नवनवार्थसार्थान् जिघृक्षुः अथवा कस्मिश्चिदर्थेऽत्यन्तगहने संदिहानस्तदर्थविनिश्चितये कश्चिच्चतुर्दशपूर्वविदेहादिक्षेत्रवर्तिवीतरागचरणकमलमूलमाहारकशरीरेण समुत्सर्पति,
न खल्वदारिकेण वपुषा शक्यते तत्र गन्तुं । २४. आ० चू० पत्र ७१ - इच्छितं विउव्वति वे उव्वी । २५. (क) आ० चू० पत्र ७१ - अक्खीणमहा णसियस्स भिक्खं ण अन्नेणं णिविज्जति,
तंमि जिमिते निट्ठाति । (ख) आ० उपोद्घात पत्र ८०-अक्षीणं महानसं येषां ते अक्षीणमहानसाः, । येषां भिक्षा नान्यैर्बहुभिरप्युपभुज्यमाना निष्ठां याति, किन्तु तैरेव जिमितः,
तेऽक्षीणमहानसाः । (ग) प्रवचनसारोद्धार पत्र ४३१-येनानीतं भैक्षं बहुभिरपि-लक्षसङ्ख्यरप्य:
न्यस्तृप्तितोऽपि भुक्त न क्षीयते यावदात्मना भुङ्क्ते, किन्तु तेनैव भुक्त
निष्ठां याति तस्याक्षीणमहानसीलब्धिः । २६. प्रवचनसारोद्धार पत्र २१०-पुलाकशब्देनासारं-निःसारं धान्यं तन्दुलकणशून्यं
पलजिरूप भण्यते तेन पुलाकेन सम-सदृशं यस्य साधोश्चरणं चारित्रं भवति स पुलाकः, पुलाक इव पुलाक इति कृत्वा, अयमर्थः-तपःश्रुतहेतुकायाः सङ्घादिप्रयोजने सबलस्य चक्रवादेरपि चूर्ण ने समर्थाया लब्धेरुपजी वनेन ज्ञानाद्यतिचारासेवनेन वा सकल संयमसारगलनात पलजिवनिःसारो यः स पुलाकः, स च द्विधा लब्ध्या सेवया च, लब्धिपुलाकः सेवापुलाकश्चेत्यर्थः । तत्र लब्धिपुलाको देवेन्द्रद्धि समसमृद्धिको लब्धिविशेषयुक्तः, यदाहसंघाइयाण कज्जे चुण्णेज्जा चक्कवट्टिमवि जीए ।
तीए लडीए जुओ लद्धपुनाओ मुणेयवो ॥ २७. आ० च० पत्र ७१ -विज्जाधरस्स विज्जा आगासगमणा। २८. प्रवचन सारोद्धार पत्र ४३२
भवसिद्धियपुरिसाणं एयाओ हंति भणियलद्धीओ। भवसिद्धि यमहिलाण वि जत्तिय जायंति तं वोच्छं ।।१॥ अरहंतचक्किकेसवबलसं भिन्ने य चारणे पुव्वा । गणहर पुलायआहारगं च न हु भवियमहिलाणं ।।२।। अभवियपुरिसाणं पृण दस पुग्विलाउ के वलित्तं च ।
उज्जुमई विउलमई ते रस एयाउ न हु हुँति ।।३।। खण्ड १८, अंक २ (जुलाई-सित०, ९२)
१४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org