________________
(ख) आ० उपोद्घात पत्र ८०-कोष्ठ इव धान्य येषां बुद्धिराचार्य मुखाद्
विनिर्गतौ तदवस्थावेव सूत्राथौं धारयति न किमपि तयोः कालान्तरेऽपि गलति ते कोष्ठबुद्धयः, कोष्ठं इव बुद्धिर्येषां ते कोष्ठबुद्धयः
इति व्युत्पत्तेः । (ग) प्रवचनसारोद्धार पत्र ४३१-कोष्ठनिक्षिप्तधान्यानीव सुनिर्गला-अविस्मृ
स्वाच्चिरस्थायिनः सूत्रार्था येषां ते कोष्ठधान्यसनिर्गलसूत्रार्थाः कोष्ठबद्धयः कोष्ठे इव धान्यं या बुद्धि राचार्य मुखाद् विनिर्गतो तदवस्थावेव सूत्राथौं धारयति न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्टबुद्धि
लब्धिरिति भावः । १८. (क) आ० चूणि पत्र ७०-- एगेणं पदेणं से समवि जाणाति जो सो
पयाणुसारी। (ख) आ० उपोद्घात पत्र ८०-येषां पुनर्बुद्धि रेकमपि सूत्रपदमवधार्य शेषम
श्रुतमपि तदवस्थमेव श्रुतमवगाहते, ते पदानुसारिबुद्धयः । (ग) प्रवचनसारोद्धार पत्र ४३१-योऽध्यापकादेः केनापि सूत्रपदेनाधीयते
बह्यपि सूत्र स्वप्रज्ञयाऽभ्युह्य तदवस्थमेव गृह्णाति स पदानुसारि
लब्धिमान् । १९. (क) आ० चूणि पत्र ७०–तत्थ बीयबुद्धी नाम बीजमात्रेण उवलमति जहा
सित्थेण दोणपाकं। (ख) आ० उपोद्घात पत्र ८०-येषां पुनर्बुद्धिः एकमर्थपदं तथाविध
मनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थपदमवगाहते ते बीजबुद्धयः । प्रवचनसारोद्धार पत्र ४३१ --उत्पादव्ययध्रौव्ययुक्तं सदित्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाधिगतेन योऽन्यमश्रुतमपि यथावस्थित प्रभूतमर्थमवगाहते स बीजबुद्धिलब्धिमान् । इयं च बीजबुद्धिलब्धिः सर्वोत्तमप्रकर्षप्राप्ता गणभृतां भगवतां, ते हि उत्पादादिपदत्रयमवधार्य
सकलमपि द्वादशाङ ग्यात्मकं प्रवचनमभिसूत्रयन्तीति । २०. प्रवचनसारोद्धार पत्र ४३२-तत्र तेजोलेश्यालब्धिः क्रोधाधिक्यात्
प्रतिपन्थिनं प्रति मुखेनानेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनदक्षतीव्रतर
तेजोनिसर्जनशक्तिः । २१. भगवती सूत्र, शतक २५, सूत्र ६९,७०–कहण्णं भंते ! संखित्तविउयतेयलेस्से
भवति ? तए णं अहं गोयमा ! मंखलिपुत्तं एवं वयासी-जेणं गोसाला ! एगाए सणहाए कुम्मास पिंडियाए एगेण य वियडासएणं छ8-छट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय-पगिज्झिय सूराभिमुहे आयादणभूमीए आयावेमाणे विहर इ । से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से
भवइ। २२. प्रवचनसारोद्धार पत्र ४३२--शीतलेश्यालब्धिस्त्वगण्य कारुण्यवशादनुग्राह्य प्रति
१४२
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org