SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ वृश्चिकभुजङ्गादिसाध्या क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीति भावः। १५. (क) आ० चूणि पत्र ६९-इयाणि जा अरहंत चक्क वट्टिबलदेव वासुदेवाणं च सारीरबल सामत्थं पडुच्च रिद्धी तं भणीहामि....................... बलदेवस्स सारीरबलसामत्थरिद्धी वासुदेवसारीरबलसामत्थरिद्धीतो अद्धप्पमाणा सुहग्गहणतरिका भविस्सति, वासुदेवस्स य सारीरबलसामत्थरिद्धीए चकवट्टिस्स बलरिद्धी अहियतरियत्ति काऊण पच्छा भणीहामि । चक्कवट्टिबलरिद्धीओ य अरिहंताणं भगवंताणं बहुतरियत्ति काऊण पच्छा भणिहामि । तत्थ जा सा वासुदेवसारीरबलसामत्थरिद्धी सा इमाहिं दोहिं गाहा हिं भन्नति । तं जहा- सोल सराय सहस्सा ।।७१।। घेत्तूणं संकलं सो ॥७२॥ (ख) आ० उपोद्घात पत्र ७९ सोलसरायसहस्सा सव्वबलेणं तु संकलनिबद्ध। अंइंति बासुदेवं, अगडतडं भी ठियं संतं ।। घेत्तूण संकलं सो, वामगहत्थेण अंदमाणाणं । भुजिज्ज विलिपिज्ज व महुमहणं ते न चाएं ति ।। जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलावगा, अपरिमियबला जिणवरिंदा । १६. (क) आ० चूणि पत्र ७०-७१ --खीरासवो बोलेज्ज णज्जति खीरासवं मुयति, खीरासवो नाम जहा चक्कवट्टिस्स लक्खो गावीणं, ताणं जं खीरं तं अद्धद्धस्स दिज्जति, तं चातुरक्क, एवं खीरासवो भवति, एवं महुआसवा वि बुद्धयाऽपेक्ष्य परूवेयव्वा। आ० उपोद्घात पत्र ८०.-तत्र पंड्रक्षुचारिणीनां गवां लक्षस्य क्षीरमर्द्धार्द्ध क्रमेण दीयते यावदेवमेकस्याः पीतगोक्षीरायाः क्षीरं, तत्किल चातुरक्यमित्यागमे गीयते, तद्यथोपभुज्यमानमतीवमनःशरीरप्रह्लादहेतुरुपजायते तथा यद् वचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय प्रभवति ते क्षीराश्रवाः, क्षीरमिव वचनमासमन्तात् श्रवन्तीति क्षीराश्रवाः इति व्युत्पत्तेः, तथा मध्वपि किमप्यतिशायि शर्करादिमधुरद्रव्यं द्रष्टव्यम्। (ग) प्रवचनसारोद्धार पत्र ४३१-क्षीरं-दुग्धं मधु-मधुरद्रव्यं सर्पिः-घृतं एतत्स्वादोपमानं वचनं वैरस्वाम्यादिवत्तदाश्रवाः-क्षीरमधुसपिराश्रवा भवन्ति ।........"अथवा येषां पात्रपतितं कदन्नमपि क्षीरमधुसपिरादिरसवीर्यविपाक जायते ते क्रमेण क्षीराश्रविणो मध्वाश्रविणः सपिराश्रविण इत्यादि । १७. (क) आ० चूणि पत्र ७०-कोटबुद्धी नाम जहा कोट्ठए धण्णं एवं जं सिक्खति । खंड १८, अंक २ (जुलाई-सित०, ९२) १४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524571
Book TitleTulsi Prajna 1992 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1992
Total Pages154
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy