Book Title: Tulsi Prajna 1990 12
Author(s): Mangal Prakash Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 47
________________ ८. मिलिन्द प्रश्न, पृ०६२ ६. दीपो यथा निवृत्तिमभ्युपेतो नवानि गच्छति नान्तरिक्षम् । दिशं न काञ्चिद् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ।। तथा कृती निवृत्तिमभ्युपेतो नैवानि गच्छति नान्तरिक्षम् ।। दिशं न काञ्चित् विदिशं न काञ्चित् क्लेशक्षयात केवलमेति शान्तिम् ॥ -सौन्दरनन्द, १६/२८-२९ १०. महाभारत, शान्ति पर्व, अध्याय-२७० । ११. (क) स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणः। उमिषट्कातिगं रूपं तदस्याहर्मनीषिणः॥ संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् । -न्यायमञ्जरी, पृ० ७७ (ख) दग्धेन्धानवदुरशनो मोक्षः।-प्रशस्तपादमाष्य, पृ० १४४ १२. नित्यानन्दानुभूतिः स्यान्मोक्षे तु विषयावृते। ----६/४१ १३. सांख्यकारिका-६४, ६५।। १४. तस्मात् निःसम्बन्धी निरानन्दश्च मोक्षः। --शास्त्रदीपिका, पृ० १२५-३० । १५. (क) प्रकरणपाञ्चिका, पृ० १५७ ।। (ख) यदस्य स्वं नजं रूपं ज्ञानशक्तिमत्ताद्रष्यत्वादि तस्मिन्नवतिष्ठते । -शास्त्रदीपिका, पृ० १३० । १६. दुःखात्यन्तसमुच्छेदे सति प्रागात्मवतिनः। सुखस्य मनसा भुक्तिमुक्तिरुक्ता कुमारिलैः॥ -भारतीय दर्शन, बलदेव उपाध्याय, पृ० ६३५ में उद्धृत १७. (क) सत्यं ज्ञानमनन्तं ब्रह्म । -तैत्तिरीयोपनिषद् २।१।१। (ख) विज्ञानमानन्दं ब्रह्म । -बृहदारण्यकोपनिषद् ३।६।२८ । (ग) ब्रह्मवेद ब्रह्म व भवति । --मुण्डकोपनिषद् ३।२६ (घ) बृहदारण्यकोपनिषद्-३।८।८, तैत्तिरीयोपनिषद-३।१११, माण्डव्यकारिका २२३२ इत्यादि। १८. भारतीय दर्शन, उमेश मिश्र, पृ० ४०२-४०३ १६. (क) पदार्थ संग्रह, पृ० ३२ (ख) जीवस्य तादृशत्वं च चित्वमात्रं न चापरम । तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ॥ -मध्वसिद्धान्तसार, पृ० ३० २०. भारतीय दर्शन, बलदेव उपाध्याय, पृ० ४१० २१. कर्ता शास्त्रार्थत्वात् । -ब्रह्मसूत्र-२॥३॥३२ पर पारिजात सौरभ २२. यः परमात्मा स एवाऽहं, योऽहं स परमस्ततः। अहमेव भयोपास्यो, नान्यः कश्चिदिति स्थितिः ।। -समाधिशतक-३१ २३. (क) भानुषादि विरिञ्चान्तं तारतम्यं विमुक्तिगम् । -ईशावास्यमाष्य (ख) दुःखाभावः परानन्दो लिंगभेवः समा मताः। तथापि परमानन्दो ज्ञानभेदात्तु मिद्यते ॥ ---मध्वसिद्धांतसार, पृ० ३२ २४. (क) रडास्य दर्शयित्वा निवर्तते नर्तकी यथा नत्यात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य निवर्तते प्रकृतिः॥ -सांख्यकारिका-५६ (ख) प्रकृतेः सुकुमारतरं न किञ्चिवस्तीति मे अतिर्भवति । या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ --वही-६१ 000 खण्ड १६, अंक ३ (दिस०, ६०) ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76