________________
Vol. XVI, No. 3
a bhāvaşasthyetani bhatta vedäntinastatha /
sambhayaitiyayuktāni iti pauranika jaguh // and also cf.,
cārvākāstāvadekam dvitayamapi punarbauddhavaiśeşiaku dau / bhåsarvajñaśca samkhyastritayamudayanadyacatuskam vadanti || prāhuḥ prabhākaraḥ pañcakamapi ca vayam te'api vedän-tavijñā / satkam paurāņikästvaştakamabhid adhire sambhavaitihya //
See the Mānameyodaya of Nārāyana; Kärikā-6 24. For details see the article entitled : Jainadarśaner digdarśana (in Bengali); Our
He.itage, Vol. XIX, 1961, P. 14-15 25. Ibid 26. See the Prasastapādabhāsyah. 27. See the commentary on the Pramāņapayatattvāloka called the Syädvādaratnākara,
Beyaver, 1942, p. 313 28. Raghupātha Širomani in his Anumitididhiti suggests : atropajivyopajivakabhāvaḥ
phalataḥ svarupatašca, pratyakşaphalasyānumityunuvyavasāyāderanumityupajivakatve' api na sarvā pratyakşamitistathā, anumitayastu sarvāḥ sāksāt paramparayå vă vyāptyādi pratyakşopajivikāḥ, puraskytaścāyamupajīvaktotkarşaḥ //
This is also supported by other schools of Indian P..ilosophy. 29. See the Pariksāmukha of Manikyanandi. 30. See the Pramāṇanayatattvālañkāra; Vijayadharmasuri Granthamālā, Ujjain. 31. See the Pramāņamimänsā; 1939, Sutras I, 1, 9 and 10 32. Cf., ca kara svavişaye tulyavalastāpanārtņaḥ, tena yadāhūḥ :- Sakalapramànaiyes.
tham pratyaksamiti tadapästham / Pratyakşapūrvakatvaditarapramāņānāmiti cet ? na, pratyakşasyāpi pramänäntarapurykatvopalabdheḥ, lingådāptopadeśadvā bahnyadikamavagamya pravstasya tadvişayapratyakşotpateḥ || The Pramānamjmānsā;
1939, p. 7 33. Cf., akşasya akşasya prativişayam vstti pratyakşam; The Nyāya Bhåşya on I, 1,3 34. Cf, akşnoti vyāpnoti jānāti iti akșa ātmā; The Sarvārthasiddhi, Calcutta, 1960 35. See the Tattvārthasūtra, Atmānanda Janma-satābdi smāraka Granthamālā (No, 1)
Bombay 36. For details see the Nyāyakumudacandra of Prabhācandra, Bombay, 1930 and
Bothra Puspa's 'The Jaina Theory of Perception', Motilal Banarasidass, 1976,
p. 21-22 37. aśnute aśnoti vă vyåpnoti sakala dravyakşetrakālabhāvāt iti akşo sivah; The Pramā
namīmānsă on I, 1, 10 and also cf..
aśnute visayamiti akşamindriyam ca; Ibid. 38. Cf, visadam pratyakşam; The Prameyakamalamārtaņda, Bombay, 1941 39. Cf. spaştam pratyaksam; The pramānanayatattvālokā, Beyaver, 1942 40. Cf., visadam pratyakşam; The Prámāņamīmānsă, 1939 41. See the Pramāṇamīmānsā for details.
OOD
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org