________________
60
TULASI-PRAJNA, Dec., 1990
References:
1. Cf., pramäyäh karaṇam pramāṇam, The Nyāyamañjari, Varanasi, 1971, p. 14 2. Cf., yathārthanubhava-jñānam prama, The Nyayakusumanjali on the Sloka IV/1; Banaras, 1957, p. 450
3. Vide the Nyāyakoṣaḥ, Poona, 1978, p.551-52
4. In the Rgveda-bhāṣyopakramanika Sayana quotes from Pärthasarathi Mishra that anadhigatärthagantr pramäṇam; The Rgveda Samhitä, Vol. 1, Poona. 1933
This is also supported by Narayana in his Mänameyodayah He says: Here, as in the view of the logicians, means of valid knowledge is only the instrument of valid knowledge. But valid knowledge is the knowledge of an unknown real object, viz., pramākaraṇamevatra pramāṇam tarkapakṣavat |
pramă ca'jnatatattvärtha jñānamevätra bhidyate ||
The Manameyodayah; Madras, 1933, p. 2
5. See the vitti of the Pramāṇamīmānsā of Hemacandra on the sutra I, 1,2 i.e. samyag-arthanirṇaya-pramāṇam.
6. Ibid.
7. See the Nyayakoṣaḥ; Poona, 1978, p. 551-52
8, Cf., upalabdhihetuḥ Pūrvam; The Nyayabhasyam on sūtra No. II, 1,11
9. Cf., Prāmāṇamavisoṇbādi jñānam; The Pramāṇavārttika-ṭīkā, 1. 3
10. Cf., anadhigātāṛthābhūtārthaniścayātmakam
Pramāņam; The
Śästradipikā,
Banaras, 1916, p. 122
11. anadhigataviṣayāṇām vṛttau satyam budhestamo'abhinave sati yaḥ satvamudreekaḥ so'adhyavasaya iti vrttiriti jñānamiti cākhyāyate/idam tāvat pramāņam; Samkhya-tattva-kaumudi, Varanasi, 1971, p. 43
12. Cf., pramāṇamāvisaṇvādi vijñānamiti Bauddhāḥ, arthopalabdhi hetuḥ pramāṇamiti Akşapädaḥ, anadhigatärtha gantṛtvammiti Bhättäḥ, ā jñātārtha jñāpakamiti (Pramāṇasamuccaya-tikā), pramatṛvyāpāraḥ pramāṇamiti Prābhākarāḥ, aduṣṭakāraṇārabdham pramāṇam lokasammatamiti Kumarilaḥ ||
Vide; S.C. Nyāyācārya's article entitled "Jaina-darşanerdigdarśana" in Our Heritage, Vol. XIX, Pt. 1, 1971, p. 13
13. See the Pramāņa Mimānsā; 1939, p. 3
14. Cf., pramāṇam avisaṇbādi jñānam anadhigatādhigatalakṣaṇatvāt |
Vide; the Aştasahasrï, Bombay, 1915, p. 175
15. Vide; the Pramāņa Mimänsä; 1939, p. 3
16. See the Prameykamalamārtaṇḍaḥ, 1; a commentary on the Parikşamukha of Mänikyanandi, Bombay, 1841
17. Vide; the Pramāņa Mīmānsä, 1939, p. 3
18. Cf., tadevărthavyavasāyātmakam jñānam manyeta yatha, lakṣaṇenagatārthatvāt vyarthamanyam viseṣaṇām/Vide, Above, 15
19. Cf., sva-para-vyavasāyi jñānam pṛamāņam; See the Commentary called Syadvadaratnākara on the Pramāṇanayatattväloka, Beyaver, 1942 20. Ibid.
21. The Pramāņa Mimänsä on I, 1,2; 1939
22. Cf., abhimatanabhimatavastusvikāratiraskārakṣamam hi pramāņam ato jñānameve
dam; The Pramāṇanayatattväloka I, 3, Beyaver, 1939 23. Cf., pratyakṣamekam cārvākāḥ kaṇāda-sugatau punaḥ | anumanam ca taccāpi samkhyāḥ śnbdam ca te ubhe || nyayaikadesino'apyevamupamānamca kacana | arthäpatya sahaitāni catvāryāhuḥ prabhakaraḥ ||
Jain Education International
The
For Private & Personal Use Only
www.jainelibrary.org