Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
प्रथमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
तौ दृष्ट्वाऽचिन्तयत् पद्माऽप्यस्याः किमपि सुभ्रुवः । अहो ! सौभाग्यमेतौ यद्युध्येते हन्त तत्कृते ॥ ११६॥ तन्ममाऽप्यस्य तपसः प्रभावेण भवान्तरे । सौभाग्यमीदृशं भूयान्निदानमिति साऽकरोत् ॥११७॥ अन्ते साऽनशनं कृत्वाऽनालोचितनिदानिका । मृत्वा सौधर्म कल्पेऽभूदमरी विपुलर्द्धिका ॥११८॥ कनकश्रीर्भवं भ्रान्त्वा भवे दानाद्यनन्तरे । कृत्वा विद्याधरेन्द्र ! त्वं नाम्नाऽभूर्मणिकुण्डली ॥११९॥ भवं भ्रान्त्वा च कनकलता - पद्मलते अपि । दानादिधर्मं बहुधा विधाय प्राग्भवेषु च ॥ १२० ॥ जम्बूद्वीपस्य भरतेऽभूतां रत्नपुरे पुरे । इन्दुषेण-बिन्दुषेणौ श्रीषेणनृपतेः सुतौ ॥ १२१ ॥ युग्मम् ॥ पद्माजीवोऽपि सौधर्माच्च्युत्वा तत्रैव भारते । वेश्या बभूव कौशाम्ब्यामनन्तमतिकाभिधा ॥१२२॥ इन्दुषेण- बिन्दुषेणावनन्तमतिकाकृते । अधुना युध्यमानौ स्तस्तौ देवरमणे वने ॥ १२३॥ श्रुतपूर्वभवः सोऽहं स्नेहादिह समागमम् । विनिवारयितुं युद्धात् प्राग्जन्मज्ञापनेन वाम् ॥ १२४ ॥ अहं वां प्राग्भवे माता गणिकेयं पुनः स्वसा । बुध्येथां सर्वमप्येवं संसारे मोहजृम्भितम् ॥१२५॥ न ज्ञायते पिता माता स्वसा भ्राता पॅरोऽपि वा । हहा! जन्मान्तरतिरस्करिण्यन्तरितैर्जनैः ॥ १२६॥ यावज्जीवमसौ जीवः स्वं वेष्टयति देहजैः । राग-द्वेषादिभिर्लोलाजालकैरिव जालिकः ॥१२७॥ रागं द्वेषं च मोहं च तत्परित्यज्य दूरतः । निर्वाणनगरद्वारं प्रव्रज्यां श्रयतं द्रुतम् ॥१२८॥ अथ तावूचतुर्मोहादस्माभिः श्वापदैरिव । धिग् धिक् किमिदमारब्धं भगिनीभोगहेतवे ? ॥ १२९ ॥ त्वं नौ पूर्वभवे माता गुरुरस्मिन् भवे पुनः । आवां येनोत्पथादस्मात् प्रबोध्य विनिर्वैर्तितौ ॥१३०॥ इत्युक्त्वा मुक्तसन्नाहौ गुरोर्धर्मरुचेः पुरः । राज्ञां चतुर्भिः सहस्रैः समं जगृहतुर्व्रतम् ॥ १३१ ॥ तौ तपो-ध्यानवह्निभ्यां प्लुष्टकर्माध्वकण्टकौ । लोकाग्रं जग्मतुर्दुर्गं सरलेनैव वर्त्मना ॥१३२॥ श्रीषेणप्रमुखास्तेऽपि चत्वारो युग्मधर्मिणः । विपद्य प्रथमे कल्पे देवेंभूयं प्रपेदिरे ॥१३३॥' ||इतश्चाऽत्रैव भरते वैताढ्येऽस्ति नगोत्तमे । नगरं रथनूपुरचक्रवालमभिख्यया ॥१३४॥ तत्राऽभूज्ज्वलनजटी नाम विद्याधरेश्वरः । पुरन्दरानुज इव सनाथो विविधर्द्धिभिः ॥१३५॥ तस्याऽर्ककीर्तिस्तनयः प्रौढार्क इव तेजसा । युवराजोऽभवद् वैरिराज्यलक्ष्मीस्वयंवरः ॥ १३६ ॥ अन्वर्ककीर्ति 'समभूत् पुत्री तस्य स्वयम्प्रभा । प्रभेव शशिनो विश्वनयनानन्ददायिनी ॥१३७॥ प्रथमो वासुदेवानां प्राजापत्योऽचैलानुजः । त्रिपृष्ठ: पोतनपुरेश्वरः परिणिनाय ताम् ॥१३८ ।। तदा च वह्निजटिने स हृष्टः प्रथमो हरिः । ददौ विद्याधरश्रेणिद्वयराज्यमखण्डितम् ॥१३९॥ अर्ककीर्तेरभूत् पत्नी ज्योतिर्मालेति नामतः । दुहिता मेघवनस्य विद्याधरनरेशितुः ॥ १४० ॥ च्युत्वा श्रीषेणजीवोऽपि तदा सौधर्म कल्पतः । ज्योतिर्मालोदरे हंस इवाऽब्जे समवातरत् ॥१४९॥ ददर्श च तदा स्वप्ने प्रविशन्तं निजे मुखे । सहस्ररश्मिममिततेजसं द्योतिताम्बरम् ॥ १४२॥ समयेऽसूत सा सूनुं पुण्यलक्षणलक्षितम् । साम्राज्यभवनाधारसुदृढस्तम्भमुच्चकैः ॥१४३॥ दृष्टस्वप्नानुमानेन पितरौ तस्य चक्रतुः । नामाऽमिततेजा इति मूर्त्याऽप्यमिततेजसः ॥१४४॥ न्यस्याऽर्ककीर्तौ स्वं राज्यं प्राव्राजीद् वह्निजट्यथ । चारणर्षिजगन्नन्दना -ऽभिनन्दनयोः पुरः || १४५|| || जीवोऽपि सत्यभामायाश्च्युत्वा सौधर्म कल्पतः । ज्योतिर्माला - सूर्यकीर्त्योः पुत्रीत्वेनोदपद्यत ॥१४६॥ गर्भस्थायामिहाऽपश्यत् सुतारां जननी निशाम् । इति तस्याः सुतारेति पितरौ नाम चक्रतुः ॥ १४७॥
२१
१. अनालोचितं निदानं यया सा ॥। २. पूर्वस्मिन् भवे दानादि कृत्वा ॥ ३. विद्याधरेन्द्रस्त्वम् ता.पा.मु. ॥ ४. खंता. पाता. वा. १ - २ प्रतिषु नास्ति ।। ५. युवाम् ।। ६. मोहविलसितम् ।। ७. परेऽपि सं. ला.; ०ऽपरो० खंता.; ०ऽपरे० पाता. ॥ ८. जन्मान्तरमेव तिरस्करिणी जवनिका तया अन्तरितैः छन्नैः ॥ ९. संवेष्टयति मु. ॥ १०. ० दिभिर्ला लाजालिकैरिव पा. ॥ ११. लूता (करोळियो) ।। १२. आवयोः ॥ १३. उन्मार्गात् ॥ १४. निवारितौ ।। १५. मुक्त: सन्नाह:- कवचप्रभृति याभ्यां तौ ।। १६. प्लुष्टाः दग्धा: कर्माणि एव अध्वकण्टका मोक्षमार्गकण्टका याभ्यां तौ ॥ १७. दुर्गं दुर्गमम् ॥ १८. श्रीषेणाऽभिनन्दिता - शिखिनन्दितासत्यभामाः ॥ १९. युगलिकाः ॥ २०. देवत्वम् ॥ २१. खंता. प्रतौ अत्रैवं टिप्पणी '३ भवे' ।। २२. विविधर्द्धिभिः सहितो विष्णुरिव ।। २३. अर्ककीर्तेः पश्चात् ॥ २४. प्रजापतेः अपत्यम् ।। २५. बलानुजः छा. दे. ॥ २६. वासुदेवः त्रिपृष्ठः ॥ २७. महास्वप्ने ता. ॥
For Private Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 338