Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 387
________________ त्वात् पटवत्, अभिव्यनकावं हि इष्ट्रियसम्बन्धप्रतिबन्धकापनायकत्वादिम्भ्यिसविधापकत्वादा) कुद्योत्सारणेनेव पटादौना, तदुभयमपि शब्दे न समभवति नित्यसमवेतत्वेनावरणापनयन-सबिधापनयोरभावात् । पादानात् । न च प्रयत्नानभिव्ययायामपूर्वदेवदत्तवादिजाती व्यभिचार इति वाच्यम् । जातिमत्त्वे सप्तौति विशेषणात्, इत्यच चामान्यतोव्याप्तौ चक्षुरादिमादाय घटादिवृत्तिरूपादौ व्यभिचारवारणाय सत्यन्तं । न च शब्दस्यापि बुभुत्मावशात् कर्णशस्कुल्यव-- छिनमनःसंयोगद्वारा प्रयत्नव्यमयलादसिद्धिरिति वाच्यं । तङ्गिनशब्दस्य पचौकरणदिति भावः । सामान्यतोन्यायभिप्रायेण दु. शान्तः पटवदिनि, नत्र प्रतिबन्धकविधुननद्वारा प्रयव्ययत्वेऽपि मन्तुसंयोगादिमादाय माध्य-हेतमत्त्वादिति भावः(२) । मत्यन्तविधेपणस्य स्वरूपासिद्धिं निराकरोति, 'अभिव्यन्नकल हौति, प्रयत्नसति शेषः । 'इन्द्रियम्बन्धेति विषयेन्द्रियसम्बन्धेत्यर्थः, 'इन्द्रियमन्निधापकत्वादिति विषयस्येन्द्रियनिकटदेशानयनद्वारा इन्द्रियपत्रिकर्षजननावेत्यर्थः, 'कुद्योत्सारणेनेवेति पूर्ववदृष्टान्तः, 'नित्यसमवेतत्वेनेति श्रोत्रसमवायरूपेन्द्रियमधिकर्षस्य नित्यत्वेनेत्यर्थः, 'भावरणपनयनेति रन्द्रियमन्त्रिकर्षस्थ प्रतिबन्धकापनयनेत्यर्थः, सविधापनेति विषयस्येन्द्रियमविकष्टदेभानयमद्वारेन्द्रियमन्त्रिकर्ष - - - - ... १) इन्द्रियविकर्णधायकत्वादेति क० । .. (१) पटप्रत्यक्षे तन्तुसंयोगस्थाहेतुत्वेऽमि सत्सव एव पटमत्यक्षादिति भावा ।

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510