Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
(च
afrat
''hi' wafaari, प्रत्यचादिमूलकेतरत्वमिति यावत्, शब्दोपजीविप्रमाणमूलकभ्रान्तवाको व्यभिचारवारणाय 'महाजनपरिगृहीतेति, 'महाजन' प्रमात्मकप्रवर्त्तकज्ञानवत्त्वं, 'परिग्टहोतत्वं' तज्ज्ञायमानार्थकत्वं । न चैवं मङ्गमपचकानुमानवत् समाधेयं । प्रत्यक्षखण्डदिशामन्मते श्रायुर्वेदस्य तन्मते तु नित्यानुमेयवेदस्य सिद्धत्वेन च तच व्यभिचारवारणाय 'स्मृतिवादिति वेदभिन्नवाक्यत्वादित्यर्थः । मनु वेदमूलकत्वं वेदजन्यत्वं तथाच बाधः स्मृतिं प्रति वेदार्थज्ञानव हेतुत्वात् प्रत्यवेदमूलकातावपि तदभावेन दृष्टान्तासिद्धियेता, वेदेति, (१) 'जन्यत्वं' प्रयोज्यत्वं श्रन्यथा स्मृतितः श्रर्थं
(१) 'तथापीति, न चैनं स्वतः प्रमाण पुरुषा विश्रामादन्धपरम्परापत्तिः, तेषामुपदेशेन वेदार्थदर्शितया स्वतः प्रामाण्यात् तथाच तदधीनमेव प्रामायमस्तु किमीश्वरेणेति भावः । केचित्तु प्रवाहाविच्छिन्नत्वरूपं यनित्यत्वं तेन afresheri ra ra प्रामाण्यमन्त्वित्यर्थः इत्याजः । 'उच्छेदेति, तथाच प्रवाहा विच्छेदोऽसिद्ध इति भावः । स्मृत्याचारानुमितचाखानां खत एव प्रच्छिन्नवेदात् तदर्थज्ञापकत्वेनानुमितात् सत्याद्युपपत्तिरित्याह, 'स्यादेत - दिति, तत्र वेदत्वं काध्ययनविषयत्वव्याप्यं न वेति विप्रतिपत्तिः । प्रत्यक्ष वेदमूलक मृतावंशतः सिद्धसाधनमित्यत बाथ, 'विवादेति, उच्छिन्नमूलविवा देवर्थ, प्रत्यक्ष वेदमूलान्येत्यच तात्पर्यम् । न्यायादिमूलक स्मृतावंती वाधादाच, 'अपूर्वोधिकेति, अपूर्वप्रमाणिकेत्यर्थः, वेदसमानार्थेत्यत्र तात्प अपूर्ध्वस्यैव वेदार्थत्वात् वेदस्यापि पक्षले प्रतो बाधादाच, 'स्मृतिरिति, वाजूप्यसिद्ध्यर्थं 'जनकेत्यन्तं, अन्यथा तस्यानुभावकत्वानुपपत्तेः । यन्तु उच्छिन्नबेदमूलत्वेनार्थान्तरादाह, 'अनकेत्यन्तं, उच्छिन्नस्यासत्वान्न जनकत्वं इति, तन, वेदमूलत्वमदेनेव सनिराकरा, उच्छिवेदस्थापि पर्व्वत्यर्थानुभव

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510