Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 474
________________ प्राब्दाख्य तुरौ यख रहे उच्छक्षप्रद नवादः । यैव शिष्टैरनुष्ठीयमानत्वाच्च तदर्थनिश्चयात् । न विशाखाबोधितेतिकर्त्तव्यताशङ्कया एकस्मिक्षपि कर्म्मण्यनाश्वासप्रसङ्गः, नानाशा खेतिकर्त्तव्यतापूर गोयत्वात् तस्येति साम्प्रतं, सन्ति हि तत्तत्कर्म्मणि नानाशाखावोधितसकलेति कर्त्तव्यताबोधनायैनमेव कालक्रमभाविनमनाश्वासमशङ्कमानैर्महर्षिभिः प्रणौता महाजनपरिगृहीताः स्मृतयइति नानाश्वासः । अन्यथा च्छिन्नस्य मन्त्रलाभावेन तेषां तदध्ययनादिकं विरुध्येतेति भावः । नवं रच्छिन्न शाखाबोधितकर्त्तताशङ्कया शिष्टानां कर्ममाचानुष्ठानमेव न स्यात् इत्याशङ्कते, 'न चेति, 'अनाश्वास:' निष्कम्प प्रष्टस्यभाव:, पूर्वं प्रत्यवशादेगावच्छेदेन मङ्काधीनः कलोपः परिस्कृतः सम्प्रति उनाखा बोधितार्थशङ्काधीनः स परिष्क्रियत इति भेदः । 'अनाश्वामः' उच्छिन्नगाखाबोधिततिकर्त्तव्यतामन्देहः । 'नामावाम इति नेतिकर्त्तव्यतासन्देह इत्यर्थः, इदमुपलचणं तन्मात्रीधितेतिकर्त्तव्यतयैव शिष्टैरनुष्ठीयमानलात्र सन्देह इत्यपि बोध्यं । अत एव यत्र स्मृतिर्नास्ति तत्रापि न सन्देहः श्रन्ययोच्छेदामम्युपगमे सर्व्वशाखाध्यायिनां शाखान्तरबोधितेतिकर्त्तव्यता सन्देश दिति कर्त्तव्यतामिचयो न स्यादित्याह, 'अन्यथेति, 'नार्थनिश्चय इति ततएवेतिइत्यतया, 'वेदत्वं चेति, 'व्यतएवेत्यस्य विवरणं, 'काधादिति, 'विशिष्येति, यदि च सामान्यतोऽन्यतमत्वादिना यक्षत्वं यदि वा तावदन्यतमत्वं वेदत्वसमानाधिकरणमिति साध्यं तदा बाध एवं मूलं, या एतदखरसादेवाच, 'धर्मेति, 'प्रत्यक्षत्वादिति, उपनयमर्थ्यादयेदं बोध्यं तथाच सिद्धसाधनानामु ❤ " BEY **

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510