Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 476
________________ HAANASinhasweta - . . DNA . मवाद। बा . BTAR SI - शब्दास्यतुरौबखले उच्छवप्रच्छन्नवादः । मानुभयं बाधात् विशिष्य पक्षाज्ञानाच धर्मवेदनाजनकत्वमा वेदत्वं नानुमेयं तजनकत्वस्य प्रत्यक्षत्वात्, माध्ययनविषयत्वं तदभावात्, न जातिरनभ्युपगमादिति। 'अतएवेति, विपोति, 'बाधादिति, विशिष्थेति, व्याप्यवतयेत्यर्थः, कौशच बेदत्वं तत्रानुमेयमित्याह, 'धर्मति धर्मज्ञानजनकत्वमित्यर्थः । र निषेधवाक्याव्याप्तिः तस्य धर्माबोधक त्वादिति वाच्यं । धर्मपदस्थापूर्वमाचपरलात् तस्यापि निषेधापूर्वबोधकत्वात् । न र सतावनिप्रसङ्गः, अपौरुषेयत्वस्य प्रयोगोपाधित्वात् । न च स्तोमेऽस्थानिः तस्यालयलादिति ध्येयं : 'प्रत्यक्षत्वादिति उपनयमनकारेण मनोवेशत्वादित्यर्थः, तथाच मिद्धमाधनाबानमानमिति भावः । 'अध्ययनेति अदृष्टविशेषजनकामायनविषयत्वमित्यर्थः, यथाश्रुतस्यातिप्रमावेन वेदरूपत्वासम्भवात् अध्ययमनिषयतमाचस्य प्रत्यक्षमिद्धखेन तदभावादित्युत्तरग्रन्थामङ्ग तेश्च । पाधमाइ, 'तदभावादिति, 'अनभ्युपगमादिति लया गुणगतभारोरनभ्युपगमान काम-खत्यादिना वातिमा-बेति भावः । भट्टास्तु स्मत्याचारानुमितो वेदः इदानीमप्यत्राध्ययमगोचरी म. बन्यति वेदः प्रबुद्ध एव न तु नित्यानुमेयो न वा. उच्छनरत्याः । तदमत् गौरवान्मामाभावाचेति द्रष्टव्यं । 68

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510