Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
धन्दास्यतुरोयख उच्छन्नप्रच्छन्नवादः ।
सित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिवियत् एवं वेदार्थताप्रसिरिपि । श्रन्यथा महाजनपरिगृहीतामादरे वेद- स्मृत्योरपि प्रामाण्यं न स्यादिति चेत न, पहल्या दिस्मृतेस्तत्प्रसिद्ध व्यभिचारात्, कृप्तलेाभादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेव ae aaप्रसिद्धt विगानं महाजनानामिति चेत्, न, पतेः श्रविगीतत्वं वेदमूलकत्वभ्रमानधीनत्वेन शिष्टमिश्रीय मामलं, महाजनपरिग्टहोतत्वञ्च महाजनेर्निपतप्रामापकत्वमिति देवोदः, 'तत्प्रसिद्धिवदिति, 'वेदार्थतेति वेदममामार्थतापमिद्धिरपौत्यर्थः, बेदसमानार्थता यथार्थधी अन्येति शेषः । श्रनुकूलं तर्कमाह, 'अन्यथेति, 'श्रन्यथेत्यस्यैव विवरणं 'भाजनपरिग्रहानादर इति । 'युपेति थुपे युपे हस्तिनो बद्धव्या इतिलोभादिमूलकस्ता वित्यर्थः, 'तत्प्रसिद्धौ' वेदमूलकत्वप्रमिद्धौ । शङ्गते. 'कृप्तेति 'तत्सम्भवात् हख्यादेः पतिसम्भवात्, 'विगानं' वेदमूलकत्वप्रमाधौनलेम मिश्रयाभावात् प्रा
(१) महाजनपरिगृहीतामादर इत्यत्र महाजनपरिग्रहानादर इति पाठान्तरं ।
कुत इत्यत आह, 'सम्भवन्मूलेति तथाचासम्भवन्मान्तरायमेव तत्रोपाधिरित्याभासत्वमेवेति भावः । एवमिति वेदार्थताप्रसिद्धि: वेदार्थत्व निबन्धमा सादृशवेदार्थताप्रसिद्धित्वादित्यर्थः, 'कान्यथेत्यभ्य विवरयां 'महाजनपरि महानादर इति । गूढाभिसन्धिराध, ग्रपेति, व्यसम्भवन्मान्तरत्वमविमतत्वं विचारकाणां तत्त्वेन प्रतिपत्यविषयत्वं वा लिङ्गविशेषयमित्याशङ्कते, 'अमेति, अभिसन्धिमुद्घाटयति, 'यत्रापति, तथाच खरूपासिद्धिरिति

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510