Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 471
________________ चारानुमितवेदस्यास्माभिरभ्युपगमात् । इदानीमा स्मृतेरथं प्रतीत्याचाराच्च कर्तव्यतामनुमाय प्रतिः । न चैवं किं वेदेनेति वाच्यं । तुल्यत्वात् अविनाभाकाच तत्कल्पनं तुल्यं तथाच स्मृत्याचारयोर्वेदजन्यानुभवमूलत्वानुमानादेव पक्षधर्माताबलात् प्रत्यक्षवेदमूलकत्वसिद्धिः । अन्यथा तस्यानुभावकत्वाभावेन मूलत्वाभामासम्भवेन कथं प्रवृत्तिरित्यत आह, 'इदानौश्चेति । ‘एवं' स्मत्यर्थज्ञानादितः प्रवृत्त्युपपत्ती, 'किं वेदेनेति किं वेदानुमानेनेत्यर्थः, 'तुल्यत्वात्' तवापि तुल्यत्वात्, 'कल्पन' वेदानुमान, 'पक्षधर्मतेति अप्रत्यचे वेदमूलकत्वेन बाधादित्यर्थः, पक्षधर्मातालमेव दर्शयति, 'अन्यथेति, अप्रत्यक्षे महकारिमूलानुपूर्व्यादिज्ञानाभावात् सामय्यन्तरकल्पनस्य गौरवपराहतत्वादिति भावः। अनुभितापकतावच्छेदकप्रकारकत्वनियममभिप्रेत्य स्वपक्षे स्थापनां दर्शयति, 'वाक्यत्वमिति, आचारमूलाभिप्रायेणेदं तेग न पौनरत्यमित्याहुः। ननु सत्याचारमूलत्वं स्मृत्याचारयोरेवास्तु किं वेदेनेति शहां गिरस्यति, 'स्मृतीति, 'उच्छिन्नेति, न च तदर्थज्ञापकत्वधानमेव सर्वध सामग्राखिति वार्थ । सदमावेऽपि श्रयमाणवाक्या योग्यतादिप्रतिसन्धानेऽन्वयधौदर्शनात् वाक्यार्थस्यापूर्ववेन तज्ज्ञापकत्वेन प्रागज्ञानाच इति भावः ! 'धन्यथेत्यादिपागुक्तमुद्धरति, 'अतएवेति । (२) भन्धिदानौं विभक्तयादिविशियस्यानुमातुमशक्यत्वात्तदर्थ ज्ञापकत्वेनैवासुमितस्थोचिनवेदस्यानुभावकत्वमिति सामग्रन्तरकल्पनमावश्यकमित्यवभाइदानीति, तथाच प्रत्यक्षतादशायामेव परं तस्यानुभावकत्वमिति पवत्वल्पनमिति भावः । 'बन्विति, तथाच प्रामाविकं गौरवमिति भावर.

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510