Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
W
देत्वं उत्पत्तितोऽभिव्यक्तितो मौनिखोकवदभिमायतो वानुपूर्वी होमवर्णमाषस्य निरर्थकत्वात् । ज्ञानजनकसमभिव्याहारस्यानेकत्वे विशेषाननुमानाचेति चेत् । म स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य वेदस्य स्मृत्यर्थानुमा
नित्योऽतन्द्रियः कदापि केनाप्यनुवार्य्यमाणो यः कश्चिदर्ण एव स
भ्युपगमात् श्रथमाणवरेव वा नित्यत्वस्य शक्यसाधनत्वात् । वस्तुतस्तु तावद्वर्णातिरिक्र एव सः । न च तदतिरिकवर्णाभाव-इति वाच्यं । एतदनुमानादेव तस्य सिद्धिरिति तम्मत निष्कर्षः । 'उत्पत्तित इति उत्पत्तिघटितानुपूर्व्योहोन स्येत्यर्थः स्यात् एकवर्षोत्मत्यनन्तरमपरवर्णोत्पतिः, इदञ्च व्याचनये, 'अभिव्यक्ति इति अभिव्यक्तिघटितेत्यर्थः, स्याच्च एकवर्णज्ञानानन्तरमपरवर्णज्ञानं, हृदय
थे, 'अभिप्रायत इति अभिप्रायघटितेत्यर्थः, स्याच एकपदोपचितेरनन्तरमपरपदोदस्थिती तात्पयें, इदञ्च उभयमते, 'निरर्थकवात् श्रन्ययबोधाजनकत्वात् । ननु श्रानुपूब्वविशेषविशिष्ट एवातुमेय इत्थत भार, 'ज्ञानजनकेमि, 'अनेकत्व इति भ्रष्टकाः कार्य्याः, कार्य्या अटका इत्याद्यनेकविधत्वसम्भवेन विशेषरूपेणानुमानासनाधादित्यर्थः, विशेषरूपेण व्याप्तिज्ञानाभावादिति भावः । 'सात्यर्थेति, अ सत्यर्थत्वरूपेण सात्यर्थज्ञापकलज्ञानं न कारणं किन्तु विशिव सतदर्द्धज्ञापकलज्ञानं तत्तदर्थशाब्दबुः हेतुः श्रन्ययबोधप्रकारच प्रत्येकतन्तदर्द्धज्ञापकत्वप्रकारकतज्ज्ञानात् प्रत्येकतत्तदथेपखितिः त सुमार इति वर्त्तमानत्वयोरेव एकपदोपखाप्यानामपि परसरम

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510