Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
छन्दास्यतुरीषखहे उच्छमछमवादः ।
अथोच्छम्रप्रच्छन्नवादः ।
तथापि परतन्त्र पुरुष परम्पराधीनतया प्रवाहावि
69
अथोच्छवप्रच्छन्नवादरहस्यं ।
4000
ननु तथाtयप्रयोजकं स्वतन्त्र पुरुषप्रणौ तत्वरूपपौरुषेयत्वानुमाने वेदस्य ध्वमाप्रतियोगित्वरूप नित्यत्वाभावेऽपि प्रवाहाविच्छेदरूपनित्यादेव प्रामायोपपत्त्या प्रामाण्यान्यथानुपपत्तिरूपानुकूलतर्कविरहादित्यभिप्रायेण गुरुः शङ्खते, 'तथापीति वेदस्य ध्वमाप्रतियोगिरूपमित्यत्वाभावेऽपीत्यर्थः, 'परतन्वेति खाययोचारणानपेचोचारणन्यापूर्वी भिन्नानुपूर्वीकतयेत्यर्थः स्वपदं भेदप्रतियोग्यानुपूर्वोपरं । वस्तुतस्तु स्वाश्रयेतिस्थाने स्वजातीयाश्रयेति वक्रव्यं तेन परनये वर्णानामनित्यत्वाभ्युपगमे वर्षानामिव तत्तत्ममवेतानुपूर्व्याअपि नाशात् वाक्यभेदेनानुपूर्वीभेदस्यावश्यकत्वेऽपि न चतिः इत्यच स्वमये प्रवाहाविच्छेदहेतुत्वं तेन न्यायनये तादृशानु पूर्वी भिचानुपूर्व्वप्रसिद्धावपि न चतिः ।
केचि 'परतलेत्यादेः स्वसजातीयो चारपानपेचो चारणकान्यतयेत्यर्थः पदं भेदप्रतियोगिवाकापरं ददच्च न्यायनये घटादावेव
"

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510