Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
: ঘুৰানুৰীয়া জানিনা।
नाश-तारत्वादिप्रतीतीनां प्रत्यभिज्ञानबलेनोपाधिकत्वात्। न च वर्णेषु तारत्वेनैव भासमाना ध्वनयउपाधयः सम्भवन्ति, न तु ध्वनिषु वर्णास्तजनककण्ठसाल्खाद्यभिघाताभावादिति वाच्च। वर्णोच्चारणदशायामपि गुर्जरोकादिजनकानामभावात् । तस्मात् उत्पत्ति-विनाश-तारत्वादिप्रत्ययस्य प्रत्यभिज्ञानस्य च तुल्यत्वे हयोरपि नित्यत्वमनित्यत्वं वा। न चोभयोरपि पृच्छति, 'कुतस्तौति, ‘तम्या:' प्रत्यभिज्ञायाः, 'अभेदः' पूर्वानुभूतव्यत्यभेदः, उत्तरं, 'यति. 'क्वचिन्' एक्त्यादौ, 'मा' भद्रजतमितिप्रभिज्ञा, 'तदितरेति प्रत्यभिज्ञेतरस्य बाधकप्रमाणस्य बाध्या नेत्यर्थः । 'न तु भ्रान्त्यस्य व्यक्त्यभेदानवगाहितयेत्यादिः, 'विशेषस्य' व्यक्त्यभेदस्य, 'दर्शने' विरोधिनि मतौति शेषः । मनु गत्वादिकमखण्डोपाधिरूपमवास्वित्यतः प्रतिबन्धिमाइ, 'अपि चेति ।
'प्रत्यभिज्ञानबलेनेति मैत्रेयं गुर्जरीत्यादि प्रत्यभिजाबले ने यर्थः, 'औपाधिकत्वादिति भाचात्परम्परया वान्यनिष्ठोत्पादादिविषयकवादित्यर्थः। 'उपाधयः सम्भवन्तौति वर्णनिष्ठतथा प्रतीयमानम्योत्पादादेराश्रयाः मम्भवन्तीत्यर्थः, 'तजनकेति ध्वन्युत्पाददशायां वर्णजनककण्ठाद्यभिघाताभावादित्यर्थः । न च तदानौं वर्णानुत्पादिऽपि स्मयंमानतनिष्ठोत्पादादिरेव साक्षात् परम्परया ध्वमौ भामत रति बाथम् । तदानौं वर्णाभावे तस्मानिध्यरूपदोषविरहात आश्रयमा(१) अनु गत्वाद्यविषयकेत्यादिः प्रतिबन्धिमाह अपि चेतीत्यन्तः पाठः क्वचित् . टीकापुलके वर्तते, परन्वयमेव पाठा समीचीनत्वेन प्रतिभाति ।
58

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510