Book Title: Syadyanta Ratnakar Author(s): Dakshvijay Publisher: Jain Granth Prakashak Sabha View full book textPage 8
________________ [श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ] प्रथमा (स्थाद्यन्तस्य) नाम्नों रूपाण्यत्र प्रदर्श्यन्ते । त्याद्यन्तरूपाणि तु श्रीमद्गुरुपादैर्धातुरत्नाकरे प्रदार्शतानि ॥ नामलक्षणं तु-'अधातुविभक्तिवाक्यमर्थवनाम" [२. १. २७] इति सूत्रोक्तम्, तदर्थश्च धातु-विभक्त्यन्त-वाक्यवर्जमर्थवच्छब्दरूपं नाम स्यादिति।। स्यादिरूपा विभक्तिस्तु प्रथमादिभेदात्सप्तधा। तथाहि-"स्यौजसमौशस्टाभ्या-. म्भिस्ङेभ्याभ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङयोस्सुपां त्रयी त्रयी प्रथमादिः " [१. १. १८] स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी सप्तमी च स्यादिति । तद्यथा विभक्ति-प्रत्ययाः। विभक्तिः एकव० द्विव० बहुव० । एषु प्रत्ययेषु "इ-ज-श-ट-ड-पाश्चेतः" प्रथमा सि औ जस् | भवन्तीत्येतनिर्मुक्ताः प्रत्ययाः प्रदर्श्यन्ते-- द्वितीया अम् " शस् । | विभक्तिः एकव. द्विव० बहुव० तृतीया टा भ्याम् मिस् प्र० स् औ अस् द्वि० अम् " " चतुर्थी के " भ्यस् तृ० आ भ्याम् मिस् पञ्चमी उसि " " च० ए " भ्यस्. , षष्ठी प० , डस् अस् ओस् आम् प० अस् ओस् आम्. सप्तमी डि " सुप् । स. इ ": सु सम्बोधनं . सि औ जस्. । । सं० स् औ..अस् . अथ का का विभक्तिः कस्मिन् कस्मिन्नर्थे आयातीति चेद् ग्रन्थगौरवादन्न किञ्चिदुच्यते । . . "निर्देशे प्रथमा प्रोक्ता, सैव चामन्त्रणेष्वपि । .... द्वितीया कर्मणि मोक्ता, तृतीया कर्तृकरणयोः ॥ १....Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 228