Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 12
________________ [श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ] हितशब्देन सुखशब्देन च युक्ताद् गौणानाम्नश्चतुर्थी वा भवति, चतुर्थ्यभावपक्षे च षष्ठी । यथा-आतुराय आतुरस्य वा हितं सुखं वा । जिनदासाय जिनदासस्य वा हितं सुखं वा ॥ गतिः पादविहरणम् , तस्या अनाप्ते आप्ये वर्तमानाद् गौणाबाम्नश्चतुर्थी विकल्पेन भवति, पक्षे द्वितीया च । यथा-ग्राम ग्रामाय वा याति । विप्रनष्टः पन्थानं पथे वा याति ॥ हितार्थक-सुखार्थक-भद्रार्थक-आयुरर्थक-क्षेमार्थक-अर्थार्थक-शब्दैर्युक्ताद् गौणान्नाम्न आशिषि गम्यायां चतुर्थी वा भवति, पक्षे षष्ठी च । यथा-हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुख शं शर्म वा प्रजाभ्यः प्रजानां वा भूयात् । भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा । आयुष्यमस्तु चैत्राय चैत्रस्य वा । क्षेमं भूयात् कुशल निरामयं वा श्रीसङ्घाय श्रीसङ्घस्य वा। अर्थः कार्य प्रयोजनं वा भूयान्मैत्राय मैत्रस्य वा ॥ शक्तार्थकशब्दैः वषड्-नमः-स्वस्ति-स्वाहा-स्वधा इत्येतैश्च शब्दैर्युक्ताद् गौणान्नाम्नश्चतुर्थी भवति; यथा-शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोऽहंदयः । स्वस्ति प्रजाभ्यः । इन्द्राय स्वाहा । स्वधा पितृभ्यः ॥ अथ पञ्चमी अपादानेऽर्थे वर्तमानाद् गौणानाम्नः पञ्चमी भवति; यथा-ग्रामाद् गोदोहाभ्यां वनेभ्यो वा आगच्छति॥ अवध्यर्थात् 'आङ्' शब्देन युक्ताद्गौणानाम्नः पञ्चमी भवति । अवधिर्मर्यादाऽभिविधिश्च । तेन विना मर्यादा, तेन सहामिविधिः । यथा-आ पाटलीपुत्राद् वृष्टो मेघः । आ कुमारेभ्यो यशो गतं गौतमस्य ॥ ___ अप्रयुज्यमानस्य यबन्तस्य कर्मवाचिन आधारवाचिनश्च गौणानाम्नः पञ्चमी स्यात् । यथा-प्रासादात्, आसनाद्वा प्रेक्षते । पर्वतो वह्विमान् धूमात् । नास्तीह बटोऽनुपलब्धेः । सर्वमनेकान्तात्मकं सत्त्वान्यथानुपपत्तेः ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 228