Book Title: Syadyanta Ratnakar Author(s): Dakshvijay Publisher: Jain Granth Prakashak Sabha View full book textPage 6
________________ [ श्रीस्याद्यन्तरत्नाकरे मङ्गलाचरणम् ] उद्धारे भवकूपमग्नंभविनां यद्वाग्वरत्रायते, यत्तीर्थं ह्यधुनापि बाधरहितं, सद्योऽनुगृह्णाति नः [ मालिनीवृत्तम् ] अमृतरसप्रवाहं या सदा वर्षयित्री, नयनिकर मनोज्ञा भङ्गजालैरुदारा । जिनवरवदनाब्जे संस्थिता शारदा सा, भवतु भविजनानां बोधदानैकदक्षा ॥ ६॥ ॥७॥ [ उपजातिवृत्तम् ] अवाप्य यं चारुतरं निवासं, शान्तिश्विरं प्राप विकाशभावम् । पूज्यो मुनीशैश्च स वृद्धिचन्द्रः, कथं न नव्यो नवकाव्यजातैः ॥ ८ ॥ [ उपजातिवृत्तम् ] विलोड्य शास्त्राम्बुनिधिं मनीषा - सुराचलेनाप्य ददौ जनेभ्यः । तत्त्वामृतं यश्च सदा सुशीलः, स ने मिस्सू रिर्भगवान्मुदेऽस्तु ॥ ९ ॥ [ वसंततिलकावृत्तम्] श्रीमत्तपोगगनमण्डलमण्डनाय, भव्यारविन्ददलवृन्दविकासनाय । दोषानुलग्नतिमिरालिविनाशनाय, श्रीनेमिरिखये सततं नमोऽस्तु । १० । [शार्दूलविक्रीडितवृत्तम् ] भव्याब्ध्यामदवृद्धिचन्द्र सदृशं श्रीने मिसूरीश्वरं, सम्यग्दर्शन बोधदानसदनं चारित्रभानूदयम् । जैनेन्द्रागमतत्त्वनन्दन घनं लावण्ययोगालयं, दक्षोऽहं त्रिविधं हि तं प्रतिदिनं वन्दे मुदाऽऽनन्ददम् ॥ ११ ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 228