________________
[श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ]
प्रथमा
(स्थाद्यन्तस्य) नाम्नों रूपाण्यत्र प्रदर्श्यन्ते । त्याद्यन्तरूपाणि तु श्रीमद्गुरुपादैर्धातुरत्नाकरे प्रदार्शतानि ॥
नामलक्षणं तु-'अधातुविभक्तिवाक्यमर्थवनाम" [२. १. २७] इति सूत्रोक्तम्, तदर्थश्च धातु-विभक्त्यन्त-वाक्यवर्जमर्थवच्छब्दरूपं नाम स्यादिति।। स्यादिरूपा विभक्तिस्तु प्रथमादिभेदात्सप्तधा। तथाहि-"स्यौजसमौशस्टाभ्या-. म्भिस्ङेभ्याभ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङयोस्सुपां त्रयी त्रयी प्रथमादिः " [१. १. १८] स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी सप्तमी च स्यादिति । तद्यथा
विभक्ति-प्रत्ययाः। विभक्तिः एकव० द्विव० बहुव० । एषु प्रत्ययेषु "इ-ज-श-ट-ड-पाश्चेतः" प्रथमा सि औ जस् | भवन्तीत्येतनिर्मुक्ताः प्रत्ययाः प्रदर्श्यन्ते-- द्वितीया अम् " शस् । | विभक्तिः एकव. द्विव० बहुव० तृतीया टा भ्याम् मिस्
प्र० स् औ अस्
द्वि० अम् " " चतुर्थी के " भ्यस्
तृ० आ भ्याम् मिस् पञ्चमी उसि " " च० ए " भ्यस्.
, षष्ठी
प०
, डस्
अस् ओस् आम्
प० अस् ओस् आम्. सप्तमी डि " सुप् ।
स. इ ": सु सम्बोधनं . सि औ जस्. । । सं० स् औ..अस् . अथ का का विभक्तिः कस्मिन् कस्मिन्नर्थे आयातीति चेद् ग्रन्थगौरवादन्न किञ्चिदुच्यते । . . "निर्देशे प्रथमा प्रोक्ता, सैव चामन्त्रणेष्वपि । ....
द्वितीया कर्मणि मोक्ता, तृतीया कर्तृकरणयोः ॥ १....