Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 8
________________ अणुयोगा पिहप्पिहं वक्खाणिजंति । अपुहत्ताणुजोगो पुण जं एक्ककं सुत्तं एतेहिं चतुहिं वि अणुयोगेहिं सत्तहि य णयसतेहिं वक्खाणिज्जति । केचिरं पुण कालं अपुधत्तं आसि ?, उच्यतेजावंति अजवइरा अपुधत्तं कालियाणुयोगस्स । तेणाऽऽरेण पुधत्तं कालियसुत दिद्विवाते य ॥१॥ [आव०नि० गा० ७६३ पत्र २८५-२] केण पुण पुधत्तं कतं ?, उच्यतेदेविंदवंदितेहिं महाणुभागेहिं रक्खितजेहिं । जुगमासज्ज विभत्तो अणुयोगो तो कतो चतुधा ॥१॥ [आव०नि० गा० ७७४ पत्र २९६-१] अजरक्खितउट्ठाण-पारियाणियं परिकधेऊण पूसमित्ततियं विझं च विसेसेऊणं जहा य पुत्ती कता तधा भाणिऊण इह चरणाणुयोगेण अधिकारो । सो पुण इमेहिं दारेहिं अणुगंतव्यो । तं जधा णिक्खेवे १ गट्ठ २ णिरुत्त ३ विधि ४ पबत्ती ५ य केण वा ६ कस्स ७ । तद्दार ८ भेद ९ लक्खण १० तदरिहपरिसा ११ य सुत्तत्थो १२ ॥ १ ॥ [कल्पभाष्ये गा० ६४९ पत्र ४६] १ आर्यरक्षितस्थविराणां पुष्यमित्रत्रिकस्य विन्ध्यस्य च चरितं आवश्यकचूर्णि भाग १ पत्र ४०१, आव० हारि० वृत्ति पत्र ३०० मध्ये द्रष्टव्यम् ॥ २ दुर्बलिकापुष्यमित्रः घृतपुष्यमित्रः वस्त्रपुष्यमित्रश्चेतिनामानस्त्रयः स्थविराः पुष्यमित्रत्रिकत्वेन ख्याति प्राप्ताः ॥ Jain Educati o nal For Private & Personal Use Only Ayainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 606