Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
पढमी सुयक्खंधो
णिज्जुत्तिचुण्णिजयं रायगडंग
सुत्तं
आह-जति तदत्थविरहितं ण भवति तो किं दव्वकरणं भण्णति ? भावकरणमेव भवतु, उच्यते-जतो तेण दव्वं | कीरति, जहा पेलुओ णाणियाओताओ कीरंति, एवमादि सण्णाकरणं ति य करणरूढीतो ॥४॥ इदाणिं णोसण्णाकरणं, तत्थ णिज्जुत्तिगाधा
* दव्वे पओग बीसस पयोगसा मूल उत्तरे चेव ।
उत्तरकरणं वंजण अंत्यो उ उवक्खरो सव्वो ॥५॥ णोसण्णादव्वकरणं दुविधं—पयोगकरणं विस्ससाकरणं च। पयोगकरणं दुविध-जीवपयोगकरणं अजीवपयोगकरणं च। होति पयोगो जीवव्वावारो तेण जं विणिम्माणं । सजीवमजीवं वा पयोगकरणं तयं बहुहा ॥१॥
१समयज्झ
यणं पढमुद्देसो
तत्थ जीवप्पयोगकरणं दुविधं-मूलप्पयोगकरणं उत्तरप्पयोगकरणं च । मूले करणं मूलकरणं, आद्यमित्यर्थः । उत्तरओ करणं उत्तरकरणं, संस्करणादित्यर्थः । अधवा उत्तरकरणस्स अत्थो णिज्जुत्तिगाधाचतुत्थपादेण भण्णति-अत्थो उ उवक्खरो सव्वो, उवकारीत्यर्थः, येन वा कृतेन तद् मूलकरणं अभिव्यज्यते, उवकारसमर्थ भवतीत्यर्थः, यथा हस्त इति कलाचि-अङ्गुलतलोपतलसमुदयः, तस्य उक्खेवणादि उत्तरकरणं, अधवा संडासयं करेति मुर्द्धि वा । अधवा सर्वा एव शरीरगर्भता मूलकरणम् , उत्तरकरणं तु चङ्क्रमणादि ॥ ५ ॥ अथवा
१ अत्थो तदुवक्खरो ख १॥ २ अङ्गुष्ठतलों पु• विना ॥
Jain Educa
t ional
For Private & Personal Use Only
Let ainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 606