Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 11
________________ * णिज्जुत्तिचुणिजुयं सूयगडंग पढमो सुयक्खंधो १ समयज्झ यणं पढमुद्देसो XXXX8XOXOXOXOXOXOXOXOXE तत्थ सण्णासुत्तं तिविधं-ससमए परसमए उभये त्ति । ससमए ताव-विगिती' पढ मिया, "जे छेए सागारियं ण से सेवे" [आचा० श्रु० अ० ५ उ० १ सू०१] "सवामगंधं परिण्णाय णिरामगंधो परिव्वए।" [माचा० श्रु० १० २ उ० ५ सू० २] एवमादीणि । परसमए यथा-पुद्गलो संस्काराः क्षेत्रज्ञः सत्ता । उभये-जं ससमए परसमए य संभवति । सङ्ग्रहसूत्रमपि यथा-द्रव्यमित्याकारिते सर्वद्रव्याणि सङ्ग्रहीतानि, तद्यथा--जीवा-ऽजीवद्रव्याणीति, जीव त्ति संसारत्था असंसारत्था य सव्वे संगहिता, अजीव त्ति सव्वे धम्मत्थिकायादयो। वित्ते जातिणिबद्धं सुत्तं जाव वृत्तबद्धं सिलोगादिबद्धं वा । तं चउव्विधं, तं जधा-आद्यं पद्यं कथ्यं गेयम् । गद्यं चूर्णिग्रन्थः ब्रह्मचर्यादि [वा] । पद्यं गांधासोलसगादि । कथनीयं कथ्यम् , जधा उत्तरज्झयणाणि इसिभासिताणि णायाणि योगेयं णाम यद् गीयते सरसंचारेण, जधा काविलिज्जे । "अधुवे असासयम्मी संसारम्मि दुक्खपउराए।" [उत्त० म०८ गा..] ॥३॥ एवं सुयं गतं भवति । इदाणिं बितियं पयं कडे त्ति । तत्थ गाधा करणं च कारगो या कर्ड च तिण्हं पि छक्क णिक्खेवो । दब्वे खेत्ते काले भावेण उ कारगो जीवो ॥४॥ ॥५॥ १ विगती वा० मो०॥ २ वित्तिजा चूसप्र.॥ ३ आचाराङ्गप्रथमश्रुतस्कन्धः, उत्तराध्ययनसूत्रसत्कं षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनपूर्वार्ध वा ॥ ४ सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धादीत्यर्थः ॥ ५वा खं १॥ Jain Educa t ional For Private & Personal Use Only TOONainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 606