Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 10
________________ BXCXBXCX णामं पुण दुविधं गोणं इतरं च । गुणेभ्यो जायं गौणम्, जधा तवतीति तवणो, जलतीति जलणो एवमादि, तत्थेताणि गणिमाणि गोण्णातिं । तत्थ सूतकडं - " पूङ् प्राणिप्रसवे" सो पसवो दुविधो—दव्वे भावे य, द्रव्यपसवो स्त्रीगर्भप्रसववत्, भावप्रसवो गणधरेभ्य इदं प्रसूतम्, अधवा "अत्थं भासति अरहा०" [ आव० नि० गा० ९२ पत्र ६८- २ ] ततः सूत्रं प्रसवति । सुत्तकडन्ति यथा - गृहवास्तुसूत्रवत् तदनुसारेण कुड्यं क्रियते, कटुं वा सुत्ताणुसारेण करवत्तिज्जत्ति, भावसूत्रेण तु सूत्रानुसारेण निर्वाणपथं गम्यते । सूतकडं णामादि चतुर्विधम्, वइरित्ता दव्वसूयणा जधा लोए सूयग-लग-वरूवगा, लोहसूयगादी वा दव्वसूयगा । भावे इमं चैव खयोवसमिए भावे ससमय परसमयसूयणामेत्तं ॥ २॥ अधवा सुत्तं णामादि चतुर्विधम् । तत्थ दव्त्रसुत्ते इमा णिज्जुत्तिअद्धगाथा * दव्वं तु पोंडेगादी भावे सुत्तमह सूयगं णाणं । I दुव्वसुतं अंडजं १ पोंडजं २ कीडजं ३ वागजं ४ वालजं ५ । से किं तं अंडजं ? हंसगब्भादि १ पोंडजं कप्पासादी २ कीडजं कोसियादि ३ वागजं सण-अयसिमाती ४ बालजं हि (णि) यादि ५ । भावे इमं चैव भवति । सूयगं णाणं, णाणं णाणेण चेव सूइज्जइ । अधवा इमेण णाणेणं णाणाणि य अण्णाणाणि य सूइज्जंति, तं पुण जधा – “बुज्झिज्ज तिउट्टिज्ज” [ सू० गा० १] ति ॥ तं सूत्रं चतुर्विधम् * सण्णा संगह "वित्ते जातिणिबद्धे य कत्थादि ॥ ३ ॥ १ पुंडगाई खं १ | बोंडयादी पु २ ॥ २ सुत्तमिह खं १ खं २ २ ० ।। ३ उट्टियादि मु० ॥ कच्छादि चूसप्र० ॥ Jain Educatiocational For Private & Personal Use Only वित्ती जातिणिबंधे य jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 606