Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 12
________________ XXXX CXCX करणं च कारगो या कडं च० गाधा । तत्र कट इत्याकारिते कर्त्ता करणं कार्यमित्येतत् त्रितयमपि गृह्यते । तत्थ कारगो कडं च अच्छंतु, केरणं ताव भणामि । तं करणं णामादि छव्विधं । णामकरणं जस्स करणमिति णामं, अधवा णाम णामतो वा जं करणं तं णामकरणं भण्णति । ठवणाकरणं करणणासादिअक्खणिक्खेवो, जो वा जस्स करणस्स आकारविसेसो ति । दव्वस्स दव्वेण वा दव्वम्मि वा जं करणं तं दव्त्रकरणं ति । तं दुविहं— आगमओ य णोआगमओ य । आगमओ जाणए अणुवउत्ते । गोआगमओ जाणगसरीरभवियसरीरवतिरित्तं दुविधं — सण्णाकरणं नोसण्णाकरणं च । तत्थ सण्णाकरणं अणेगविधं, जम्मि जम्मि दव्वे करणसण्णा भवति तं सण्णाकरणं, तं जधा — कडकरणं अद्धाकरणं पेलुकरणादि । सण्णा णाममेव तव मती होज्ज तं ण भवति, जम्हा णामं जं वत्थुणोऽभिधाणं ति, जं वा तदत्थविगले णामं कीरति, यथा भृतकस्य इन्द्र इति णामं, दव्वलक्खणं तु द्रेवति द्र्यते वा द्रव्यम्, द्रवति - स्वपर्यायान् प्राप्नोति क्षरति चेत्यर्थः, द्रूयतेगम्यते तैस्तैः पर्यायविशेषैः । अधवा गच्छति ताँस्तान् पर्यायविशेषानिति द्रव्यम् । पेलैकरणादीति पुणण तदत्यविहूणं, ण सहमेतं ति भणितं होति । आह जइ ण तदत्थविहीणं तो किं दव्वकरणं ? जतो तेण । दव्वं कीरति सण्णाकरणं ति य करणरूढीतो ॥ १ ॥ [ विशेषा० गा० ३३०६ ] १ अत्र व्यावर्ण्यमानकर णखरूपातिबहुसमानं करणखरूपव्याख्यानं आवश्यकसूत्रचूर्णी भाग १ पत्र ५९५ तः ६०१ मध्ये तथा उत्तराध्ययनसूत्रचूर्णी पत्र १०३ तः १०८ मध्ये द्रष्टव्यम् ॥ २ द्रवते पु० सं० ॥ ३ " पेलुकरणादि लाटविषये रूतप्राणिका, महाराष्ट्रविषये सैव पेलुरित्युच्यते " विखो० ॥ Jain Educatio National For Private & Personal Use Only xoxoxoxoxoxoxoxoxoxXOXOX ainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 606