Book Title: Suyagadanga Suttam Part 01 Author(s): Punyavijay Publisher: Prakrit Granth Parishad View full book textPage 9
________________ पढमो सुयक्खंयो णिन्जुत्तिसुण्णिजयं सूयगडंग सुत् |१ समय यण पढमुद्देसो ॥४॥ तत्थ णिक्खेवो णासो णामादि । एगद्वियाणि सक-पुरंदरवत् , ताणि पुण सुत्तेगट्ठियाणि अत्थेगट्ठिताणि य । णिच्छितमुत्तं णिरुतं, णिन्वयणं वा णिरुत्तं, तं पुण अत्थणिरुत्तं सुत्तणिरुत्तं च। विधी काए विधीए सुणेतव्वं । पवत्ती कधं अणुयोगो पवत्तति ? । केवंविधेण आचार्येण अत्थो वत्तव्यो? । एताणि दाराणि जधा आयारे कप्पे [भाष्य गा० १४९ तः ८०५] वा परूविताणि तधा परूवेतव्वाणि । जाव एवंविघेण आयरिएण कस्स अत्थो वत्तव्वो? त्ति, उच्यते-सव्वस्सेव सुतणाणस्स, वित्थरेण पुण सुत्तकडस्स, जेणेत्थ परसमयदिट्ठीओ परूविजंति । कस्स त्ति वत्तव्वे जति सूतकडस्सा अणुयोगो सूतकडं णं किं अंग अंगाई ? सुतक्खन्धो सुतक्खन्धा ? अज्झयणं अज्झयणा ? उद्देसो उद्देसा?, उच्यते-सूयगडं णं अंगं णो अंगाई, णो सुयक्खंधो सुयक्खंधा, णो अज्झयणं अज्झयणा, जो उद्देसो उद्देसा, तम्हा सुत्तं णिक्खिविस्सामि, कडं णिक्खिविस्सामि, सुतं णिक्खिविस्सामि, खधं णिक्खिविस्सामि, अज्झयणं णिक्खिविस्सामि, उद्देसं णिक्खिविस्सामि ॥ * सुत्तकडं अंगाणं 'बितियं तस्स य इमाणि णामाणि । सूतकडं सुत्तकडं तूंयगडं चेव गोण्णाई ॥२॥ सुअपुरुसस्स बारसंगाणि मूलत्थाणीयाणि । सेससुतक्खंधा उवंगाणि, कलाच्यङ्गुष्ठादिवत् । तेसिं बारसहं अंगाणं एतं बितियं अंगं । णामाणि एगट्ठियाणि इन्द्र-शक्र-पुरन्दरवत् । तं जधा-सूतकडं ति वा सुत्तकर्ड ति वा सूयकडं ति वा । XOXOXOXOXOXOXAX ॥४॥ १सूयगडं खं १ खं २ पु २॥ २बीयं खं १॥ ३सूयगडं सुत्तगडं सूयगडं खं १ ख २ पु २॥ ४सूयागडं इति वाच्ये सूयगडं इति हस्खता बन्धानुलोम्यात् , “नीया लोवमभूया य आणिया दीह-बिंदु-दुन्भावा।" इत्यादिवचनात् , तथा च न पर्यायैक्यम् ॥ ५गुण्णाणि खं १॥ Jain Educale relational For Private & Personal Use Only min.jainelibrary.org.Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 606