Book Title: Sursen Mahasen Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ S Maham An Kende C Acharyan ka mandi सान्वय भाषांतर A सूरसेन वे उत्तम पुत्रो हता. ।।५।। चरित्रं उपमानोपमेयत्वमभिधानाभिधेयता । रूपे च साहचर्य च व्यचार्यत तयोर्जनैः ॥ ६॥ अन्वयः-तयोः रूपे च साहचर्ये च उपमान उपमेयत्वं, अभिधान अभिधेयता जनः व्यचार्यत. ॥६॥ ॥३॥ अर्थः-तेओना रूपमाटे तथा सहचारीपणामाटे (परस्पर) उपमा तथा उपमेयपणाने, अने अभिधान तथा अभिधेवपणाने लोको मनमां धारण करता हता. ॥ ६॥ दृशो सदवलोकेषु बाहू मोहादिमर्दने । चरणो सच्चरित्रेषु तो धर्मस्य व्यराजताम् ॥७॥ अन्वयः-सदवलोकेषु धर्मस्य दशौ, मोह आदि मर्दने वाहू, सत् चरित्रेषु चरणी तो पराजता. ॥ ७॥ अर्थः-उत्तम कार्योने अथवा सज्जनोने जोवामां धर्मनी बन्ने आंखोसरखा, मोह आदिकनो नाश करवामां चे हाथसरखा, तथा उत्तम आचरणोमां वे पगोसरखा, ते बन्ने कुमारो शोभता हता. ॥ ७ ॥ अजायत रसज्ञायामन्येयुः श्वयथुः पृथुः । अकस्माद्विस्मयकरो महासेनस्य दुःसहः ॥८॥ अम्बय:-अन्येयु: महासेनस्य रसज्ञायां पृथुः, विस्मयकरः, दुःसह श्वयधु: अकस्मात् अजायत. ॥ ८॥ अर्थः-एकदिवसे ते महासेनकुमारनी जिहामां, विस्तीर्ण, आश्चर्यकारक तथा न सहन थइ शके एवो सोजो अकस्मात् उ13ात्पन्न थयो..॥ ८॥ PERDAGANG RRECRECAUR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18