Book Title: Sursen Mahasen Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ S Maham An Kende Acharya Kagera Gyanmandi सूरसेन सान्वय भाषांतर चरित्र ॥ ७ ॥ ट्रा धर्मेणास्तः स रोगः श्राग्मुक्तो वैद्यगणेन यः। भानुच्छेयं तमश्छेत्तुं खद्योताः क किल क्षमाः ॥१९॥ __अन्वयः-यः वैद्य गणेन मुक्तः, सः रोगः श्राग् धर्मेण अस्तः, भानु च्छेयं तमः छेत्तुं किल खद्योताः क्व क्षमाः ? ॥ १९ ॥ अर्थः-जे रोगने वैद्योना समूहे तजी दीपो, ते रोगने तुरत धर्मे नष्ट कर्यो, केमके मूर्यथी नष्ट थनारा अंधकारने छेदवाने खरेखर पतंगीयांओ क्याथी समर्थ थइ शके? ।। १९ ।' राहमुक्तं रविमिव प्राप्तपर्वच्छविच्छटम् । तं रोगमतं वीक्ष्याभल्लोकः सोऽपि सोत्सवः ॥ २० ॥ अन्वयः-राहु मुक्तं रवि इव, रोग मुक्तं तं प्राप्त पूर्वच्छवि छटं वीक्ष्य सर्वः अपि लोकः सोत्सवः अभूत् ॥ २० ॥ अर्थः-राहुथी मुक्त थयेला सूर्यनीपेठे, रोग रहीत थयेला ते राजकुमारने पूर्वनी पेठे शरीरनी (मनोहर) कांतिवाळो जोइने सर्व कोइ मनुष्यो आनंदित थया. ॥ २० ॥ विशेषतस्ततस्तारे धर्मभारे सहोदरी । तो बभूवतुरुद्भासी शरदीवेन्दुभास्करी ॥ २१ ॥ अम्बयः-ततः तौ, सहोदरी, शरदि इंदु भास्करौ इच तारे धर्मभारे विषेषतः उदासी बभूवतुः ॥ २१ ॥ अर्थः-पछी ते बन्ने भाइओ शरदऋतुमां चंद्र अने मूर्यनीपेठे मनोहर जैनधर्म धारण करवामां विशेष प्रकारे तेजस्वी थया. ॥ श्रीभद्रबाहुराचार्योऽवधिज्ञानमधिष्ठितः। कदापि तत्पुरोद्यानं यामिवेन्दुरभूषयत् ॥ २२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18