Book Title: Sursen Mahasen Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सूरसेन
चरित्रं
॥ ९॥
www.kobatirth.org.
अर्थः-त्यारे ते गुरुमहाराज आगमोरूपी क्षीरसमुद्रना मोजां सरतु, तथा संसाररूपी दावानलथी उत्पन्न थयेलां कष्टने हरनाएं वचन बोल्या के, ॥ २५ ॥
भृभृषाभृतमाहूतपुरुहूतपुरप्रभम् । पुरं मणिपुरं नाम विद्यते विश्वविश्रुतम् ॥ २६ ॥
अन्वयः - भू भूषा भूतं, आहूत पुरुहूत पुर मर्म, विश्व विश्रुतं मणिपुरं नाम पुरं विद्यते ॥ २६ ॥ अर्थः- पृथ्वीना अलंकारसरखु, तथा इंद्रनी नगरीनी कांतिने धारण करना, अने जगतमां प्रख्यात मणिपुर नामनुं नगर छे. तस्मिन्करमलितारानिवदनो मदनो भटः वभूव भगवद्धर्मसुधाम्बुधिसुधाकरः ॥ २७ ॥
अन्वयः - तस्मिन् कश्मलित अराति वदनः, भगवत् धर्म सुधा अंबुधि सुधाकरः मदनः भटः बभूव ॥ २७ ॥ अर्थः— ते नगरमां ज्ञांखां करेल हे शत्रुओना मुखो जेणे, तथा जिनेश्वरमनुना धर्मरूपी अमृतना महासागरने (बृद्धिपमा वामां) चंद्रसरखो मदननामनो सुभट (रहेतो) हतो. ॥ २७ ॥
तुल्याकृती तुल्यशक्तो तुल्यार्थो तुल्यतेजसो । धीरवीराभिधौ तस्य सुतो जातो भुजाविव ॥ २८ ॥
अन्वयः तस्य भुजौ इव तुल्य आकृती, तुल्य शक्ती, तुल्य अर्थी तुल्य तेजसौ, धीर वीर अभिधौ सुतौ जातौ ॥ २८ ॥ अर्थ :- तेना बने हाथनीपेठे, सरखा आकारवाळा, सरखां बळवाळा, सरखी समृद्धिवाळा, अने सरखां तेजवाळा धीर अने वीरनामना बे पुत्रों थया ।। २८ ।।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
জইনজ। ৬
सान्वय भाषांतर
॥ ९ ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18