Book Title: Sursen Mahasen Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
S Maham An Kende
Acharyan ka
mandi
मूरसेन चरित्र
॥ १२ ॥
textretc.
अन्वयः-वीरः अपि क्रुधा अभ्यधीत, दष्ट महामुनौ तस्मिन् दुष्टे हते अपि धर्मः स्यात्, हति वाचा पातकं क्य? ॥ ३५ ॥
सान्वय अर्थः-(त्यारे) ते वीरे पण क्रोधरी कछु के, जेणे (आबा) महामुनिराजने दंश मार्यों छे, एवा ते दुष्ट सर्पने मारवाथी तो धर्म
भाषांतर हा थाय, (तेने) मारवानी फक्त वात करवायीज वळी पाप क्या वळगी जबानुं इतुं ॥ ३५ ।। क्षत्रधर्मो ह्ययं साधुपालने दुष्टनिग्रहे । इत्यसत्यं यदि ततो मजिह्वामेतु पातकम् ॥ ३६॥
॥ १२॥ अन्वयः-भत्र हि साधु पालने, दुष्ट निग्रहे क्षत्र धर्मः, इति यदि असत्य, ततः मत् जिहां पात एतु. ॥ ३६॥ अर्थः-आ जगतमा खरेखर साधुओचं पालन करवू, अने दुशोनो नाश करवो, ए क्षत्रिओनो धर्म छे, जो ते वात असत्य होय, तो भले मारी जिह्वाने पाप बलगी जाय ॥ ३६॥ धीरस्त्वचिन्तयन्वाचं तस्यापारकृपारसः । यतीन्द्रं जीवयामास मणिमन्त्रौषधीबलात् ॥ ३७॥
अन्वयः-धीरः तु तस्य बाचं अचिंतपन अपार कृपा रसः मणि मन्त्र ओषधी बलात् यति इन्द्रं जीवयामास. ॥ ३७॥ । अर्थः-धीरे तो तेना वचननी दरकार कर्यां विना अत्यंत कृपारसमां मग्न थइने, मणि, मन्त्र तथा औषधीओनां बलथी ते मुनिराजने जोवाड्या. ॥ ३७॥ यतीन्द्रजीवनात्धीर्ति महानन्दस्य वर्णिकाम् । धारयन्तो भटस्यैतो सुती सर्वजनस्तुती ।। ३८ ॥ पालयन्तो शुभं धर्म ज्वालयन्ती च पातकम्।क्षालयन्तौ च कीर्त्या स्वं सुचिरं तो ननन्दतुः ३९ युग्मं 131
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18