________________
S Maham An Kende
C
Acharyan ka
mandi
सान्वय भाषांतर
A
सूरसेन वे उत्तम पुत्रो हता. ।।५।। चरित्रं
उपमानोपमेयत्वमभिधानाभिधेयता । रूपे च साहचर्य च व्यचार्यत तयोर्जनैः ॥ ६॥
अन्वयः-तयोः रूपे च साहचर्ये च उपमान उपमेयत्वं, अभिधान अभिधेयता जनः व्यचार्यत. ॥६॥ ॥३॥
अर्थः-तेओना रूपमाटे तथा सहचारीपणामाटे (परस्पर) उपमा तथा उपमेयपणाने, अने अभिधान तथा अभिधेवपणाने लोको मनमां धारण करता हता. ॥ ६॥ दृशो सदवलोकेषु बाहू मोहादिमर्दने । चरणो सच्चरित्रेषु तो धर्मस्य व्यराजताम् ॥७॥
अन्वयः-सदवलोकेषु धर्मस्य दशौ, मोह आदि मर्दने वाहू, सत् चरित्रेषु चरणी तो पराजता. ॥ ७॥ अर्थः-उत्तम कार्योने अथवा सज्जनोने जोवामां धर्मनी बन्ने आंखोसरखा, मोह आदिकनो नाश करवामां चे हाथसरखा, तथा उत्तम आचरणोमां वे पगोसरखा, ते बन्ने कुमारो शोभता हता. ॥ ७ ॥ अजायत रसज्ञायामन्येयुः श्वयथुः पृथुः । अकस्माद्विस्मयकरो महासेनस्य दुःसहः ॥८॥
अम्बय:-अन्येयु: महासेनस्य रसज्ञायां पृथुः, विस्मयकरः, दुःसह श्वयधु: अकस्मात् अजायत. ॥ ८॥
अर्थः-एकदिवसे ते महासेनकुमारनी जिहामां, विस्तीर्ण, आश्चर्यकारक तथा न सहन थइ शके एवो सोजो अकस्मात् उ13ात्पन्न थयो..॥ ८॥
PERDAGANG
RRECRECAUR
For Private And Personal Use Only