________________
S Maham An Kende
Acharya Sh Kailasager
Gamandi
सूरसेन
चरित्रं ।। २॥
SONASHIKARI
ट्री अर्थः-अनर्थदंडविरमण नामना व्रतनुं (पालन करवामां) धैर्यवाळा, तथा पुण्यना समूहथी देदीप्यमान थयेला मनुष्यो सुर-पा सान्वय सेननीपेठे म्होटो उदय पामे छे. ॥ २॥
भाषांतर तथाहि देवपूजोद्यद्गन्धान्धैर्मधुपैर्मुहुः । गीतप्रशस्तिरस्ति श्रीबन्धुरा बन्धुरा पुरी ॥३॥
॥२॥ ___अन्वयः-तथाहि-देव पूजा उद्यत् गंध अंधैः मधुपैः मुहुः गीत प्रशस्तिः, श्री बंधुरा बंधुरा पुरी अस्ति. ॥ ३ ॥
अर्थः-ते मूरसेनमहासेननुं उदाहरण कहे छे-जिनपूजामां बेहेकी रहेली सुगंधिमां आसक्त थयेला भमराओए वारंवार गायेली रछे प्रशंसा जेनी, तथा लक्ष्मीथी मनोहर ययेली बंधुरानामनी नगरी छे. ॥ ३ ॥
श्रीवीरसेन इत्युग्रवीरसेनाशिरोमणिः । वृत्तः पवित्ररश्यामस्तस्यामजनि भूधवः ॥४॥ ___ अन्वयः-तस्पां उग्र वीर सेना शिरः मणिः, पवित्रैः वृतैः अश्यामः श्री वीरसेनः इति भूधवः अजनि. ॥४॥ अर्थ:-ते नगरीमा प्रचंड मुभटोना सैन्यनो मालिक, तथा निर्मल आचरणोथी उज्ज्वल श्रीवीरसेननामनो राजा हतो. ॥ ४॥
अन्तरारिप्रहारेषु धर्मकाण्डाद्भुतौ सुतो। सुरसेनमहासेनो तस्याभूतामुभी शुभो ॥ ५॥ ___ अन्वयः-तस्य अंतर अरि प्रहारेणु धर्म कांड अद्भुतौ, सुरसेन महासेनौ उभौ शुभौ मुतौ अभूतां. ॥ ५॥ | अर्थः–ते राजाने (कषायोरूपी) अंतरंग शत्रुओने मारवामां धर्मरूपी बाणोवडे आश्चर्य करावनारा, सुरसेन अने महासेननामना
KKREMKARAKHARA
For Private And Personal Use Only