________________
S Maham An Kende
Acharya
Kagera Gyanmandi
सूरसेन चरित्रं
॥
१
॥
-S4 SHASHKALSADAS
॥ श्रीजिनाय नमः ॥
11 सान्वय ॥ अथ श्रीसूरसेनमहासेनचरित्रं प्रारभ्यत ॥
भाषांतर (मूलकर्ता-श्रीवर्धमानसूरिः) अन्वय सहित गुजराती भाषांतर कर्ता पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) रोद्रातधी-शस्त्रदान-पापशिक्षा-प्रमादिताः । अनर्थदण्डस्तच्यागः स्यात्तृतीयं गुणवतम् ॥ १॥
अन्यय:-रीत आर्त धी शस्त्र दान पाप शिक्षा प्रमादिताः, अनर्थ दंडः, तत् त्यागः तृतीय गुण व स्मात् ॥१॥ अर्थः-रौद्रध्यान, आर्तध्यान, शखो आपा, अने पापकार्योनो उपदेश, तथा प्रमादपणुं, ए अनर्थ दंड छे, तेओनो जे त्याग करवो, ते श्रीजु गुणत्रत कहेवाय. ॥१॥ अनर्थदण्डवोरामत्रतधोरा महोदयम् । लभन्ते शुभसंभारभासुराः सुरसेनवत् ॥२॥ अवयः-अनर्थ दंड वीराम व्रत धीराः, शुभ संभार भासुराः सुरसेनवत् महोदयं लभते. ॥२॥
*****
For Private And Personal Use Only