Book Title: Sursen Mahasen Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ Acharya in Kailasager Gymde मूरसेन 21 सान्वय भाषांतर चरित्रं BBE-% E ॥ ४ ॥ ॥ ४ ॥ उपशान्त्ये व्यधुवेद्या यद्यदोषधमुच्चकैः । ववृधे तेन तेनापि जिह्वाशोफः स लोभवत् ॥ ९॥ अन्वयः-उपांत्वे वैद्याः यत् यत् औषध उच्चकैः व्यधुः, तेन तेन अपि सः जिहा शोफः लोभक्त वडवे. ॥९॥ अर्थः-तेनी शांतिमाटे वैधोए जे जे औषध अति उयमथी को, ते ते औषधी पण निडानो ते सोजो लोभनीपेठे वृद्धि पामया लाग्यो. ॥९॥ औषधं धर्म एवास्य युक्तमित्युक्तयस्ततः । तं वैद्या मुमुचुनिःस्वं भुजंग गणिका इव ॥ १०॥ अन्वया-अस्य औषधं धर्मः एव युक्तं, इति उक्तयः वैद्याः, गणिकाः निःस्वं भुजंग इव, तं मुमुचुः ॥ १० ॥ अर्थ:-आनेमाटे हवे धर्मरूपी औषधज योग्य के, एम कहीने कैयोए, वेश्याको जेम निर्धन आशकने तजी दे, तेम तेने तजी दीपों. (अर्थात वैषो निराश थइ चाया गया.) ॥१०॥ कमेण कुधिता तस्य रसज्ञा राजजन्मनः । मक्षिकाणामनिर्वारसत्रागारत्वमाययौ ॥ ११ ॥ अन्वयः-क्रमेण तस्य राज जन्मनः कृथिता रसना, मलिकाणां अनिर्वार सत्र आगारवं आयपी. ॥ ११ ॥ अर्थः-अनुक्रमे ते राजपुवनी सही गयेली जिहा, मक्षिकात्रो माटे अटकावरहित दानशालापणाने प्राप्त थइ, ( अर्थात् घणी मक्षिकाभो तेमे हेरान करका लागी.) ॥११॥ BRAOKAR R ICIR3 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18