Book Title: Surpriyamuni Katha
Author(s): Jain Bhaskaroday Mudranalay
Publisher: Jain Bhaskaroday Mudranalay

View full book text
Previous | Next

Page 5
________________ Scanned by CamScanner सुरप्रिय ॥४॥ विट्पदे । छगणांतर्गतैरंड-बीजांकुरपदेऽपि च ॥ २९ ॥ खंजरोटादिकानां च । मैथुनस्थानके निधिः ॥ चरित्रम प्ररोहे प्रपुनाटादे-श्चापि बिल्वपलाशयोः ॥ ३० ॥ त्रिभिर्विशेषकं ॥ प्ररोहस्य च काश्र्थेऽल्पः । स्थैल्येऽनल्पः पुनर्निधिः ॥ तद्गतक्षीरवर्णानु-सारि सारं निधो तथा ।। ३१ । निश्चित्य द्रविणं तत्र । प्रोत्थितो । तद्गताशयौ ॥ गत्वा च पुरतः किंचि-तस्थतुस्तौ नरोस्तले ॥ ३२ ॥ पृथक्सुषुपतुस्तत्र | नक्तं कपट| निद्रया ॥ पिता तु चिंतयत्येवं । निद्रां गच्छेत्सुता यदि ।। ३३ ।। गत्वा तदा समुन्मूल्य । प्रपुनाटं पुरा| तनं ।। धनं समानयाम्याशु । दारिद्र्यदववारिदं ॥ ३४ ॥युग्मं ॥ सुते जाग्रति चेद्यामि | भागं गृह्णात्ययं | तदा ।। आयुवित्तं निजं पुण्यं । न वाच्यानि परस्य यत् ॥ ३५ ॥ सुतस्थापि मनस्येषा। चिंता समधि काभवत् ।। कस्यात्मा न वशश्चके। कामिन्या कनकेन च ॥३६॥ यतः-को लोहेण न निहओ। कस्स al न रमणीइ भोलिअं हिययं ॥ को मच्चुणा न गहिओ। को गिद्धो नेव विसएहिं ॥ ३७॥ विज्ञाय तनयं - सुप्तं । समुत्थाय ययो द्रुतं ॥ निकटे प्रपुनाटस्य । सुंदगे लोभपीडितः ॥ ३८ ॥ ॐनमो धरणेद्राय । a ॐनमो धनदाय च ॥ इत्यादिमंत्रमंत्रेणा-पूर्वमूर्ती चखान च ॥ ३९ ॥ अधस्तात्प्रपुनाटस्य । रत्नश्रेणी

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13