Book Title: Surpriyamuni Katha Author(s): Jain Bhaskaroday Mudranalay Publisher: Jain Bhaskaroday Mudranalay View full book textPage 9
________________ सुरप्रिय ॥ ८ ॥ 10000 J010 ॥ ७३ ॥ मुमुक्षुरवदद्भद्र । विधेयो धर्म आर्हतः ॥ रागद्वेषौ महाशत्रु । निहंतव्यौ सुखैषिणा ॥ ७४ ॥ यतः — को दुक्खं पाविज्जा । कस्स व सुक्खेहिं विम्हओ हुज्जा ॥ को वन लभिज्ज मुक्खं । रागद्दोसा जइ न हुज्जा ॥ ७५ ॥ चतुः कषायाः क्रोधाद्या –स्त्याज्या दुर्गतिहेतवः ॥ करणं खलु वैरस्य । सद्धर्मधनतस्कराः ॥ ७६ ॥ कषाया देहकारायां । चत्वारो यामिका इव ॥ यावज्ञायंति पार्श्वस्था-स्तावन्मोक्षः कुतो नृणां ॥ ७७ ॥ तन्निशम्य मुनेर्वाक्यं । परं वैराग्यमुद्वहन् || नत्वा च चरगं तस्य । स जगाम निजं गृहं ॥७८॥ वृत्तांतं सकल भीरोः । स निवेद्यावदत्प्रिये ॥ हारं समर्प्य भूपस्य । प्रवजिष्यामि निश्चितं ॥ १९ ॥ तथा कृत्वा स जग्राह । चारित्रं गुरुसन्निधो || विनयादिगुणोपेतः । श्रुतमध्येष्ट वानिशं ॥ ८० ॥ तपोधनो गतधनो । निर्ममत्व जितेंद्रियः ॥ समशत्रुमुगों । विचचार पुरादिषु ॥ ८१ ॥ युग्मं ॥ सुशर्माभिधपुयैते । सोऽन्यदा साधुसत्तमः । कायोत्सर्गे चकारोचेः । स्वशरीरेऽपि निःस्पृहः ॥ ८२ ॥ अथ राज्ञोऽमहिषो । तल्पे हारं विमुच्य तं ॥ पावित्र्यैकनिदानायं । स्नानाय समुपाविशत् ॥ ८३ ॥ उपरि भ्रमता तेन । इयेनेनाक्षि दूरतः । हारश्वाग्राहि चंच्चासा - वुत्पपात ततवरे ॥ ८४ ॥ आगत्य निकटे तस्य । 10-200406304[0]0000004 चरित्रम् ॥ ८ ॥ Scanned by CamScannerPage Navigation
1 ... 7 8 9 10 11 12 13