Book Title: Surpriyamuni Katha
Author(s): Jain Bhaskaroday Mudranalay
Publisher: Jain Bhaskaroday Mudranalay

View full book text
Previous | Next

Page 7
________________ सुरप्रिय ॥ ६ ॥ 10/01 1]0+10 अहर्निशं वीक्षमाणो । निधिस्थानं सुरप्रियः ॥ भववासमिवाभव्यो । न मुमोच तदंतिकं ॥ ५१ ॥ गोधासुतोऽन्यदा हारं | वहिनींत्वा मनोहरं ॥ तस्योपरि लुलोठोच्चै – रहो लोभविजृंभितं ॥ ५२ ॥ सुरप्रियो निरीक्ष्याथ । तं द्रुतं ग्रहणोत्सुकः ॥ हत्वा गौधेरमादत्त । हारं सार्धं महांहसा ॥ ५३ ॥ धनार्थमंगनार्थ च | गर्हितं कर्म किं न हि ॥ नरः प्रकुरुते राग-द्वेषाभ्यां प्रेरितोऽधिकं ॥ ५४ ॥ यावत्सज्जीवसृवासौ । वलनाय महामुनिं ॥ कायोत्सर्गस्थितं तावद् । दृष्ट्वा शंकाकुलोऽभवत् ॥ ५५ ॥ गृहं गत्वा स योषायाः । सर्व वृत्तांतमादितः ॥ कथयामास साप्येवमवदच्छृणु मे वचः ॥ ५६ ॥ स मुनिहरवृत्तांतं । नृपस्याग्रे वदिष्यति ॥ नृपोऽपि धनलुब्धात्मा | हारमेनं हरिष्यति ॥ ५७॥ पट्कणों भिद्यते मंत्र चतुः कणों न भिद्यते ॥ ततोऽयं सर्वथा वध्यो । मुनिरूपेण नो रिपुः ||१८|| विमृश्येति चचालासौ । हननार्थं तपस्विनः ॥ आगतश्च क्रमेणास्य । निकटं कटुभाषकः ॥ ५२ ॥ मनोगतं मुने मे त्वं । भोः समाख्याहि मत्वरं ॥ अन्यथा त्वां हनिष्यामि । स्वहस्तेनामुनासिना ॥ ६० ॥ कायोत्सर्ग पारयित्वा । ज्ञानत्रयधरो मुनिः ॥ लाभं विभाव्य प्रोवाच । वाचं वाचंयमायणी ॥ ६१ ॥ भवान् पूर्वभवे हस्ती । समभृयत्र कानने || आसोत्तत्रैव ते 10-60010304[0]+00 चरित्रम् ॥६॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13