Book Title: Surpriyamuni Katha
Author(s): Jain Bhaskaroday Mudranalay
Publisher: Jain Bhaskaroday Mudranalay
View full book text
________________
सुरप्रिय
॥ ११ ॥
3000;
ना मुनिना सौव - पुरपित्रादि कोऽखिलः ॥ संबंधो भूपतेरये । प्रोक्तो वैराग्यकारणं ॥ ७ ॥ श्येनेन तेन संबंधः । पार्श्वपादपवासिना । गुरुप्रोक्तः स्वानुभूतः । शुश्रुवे निखिलोऽपि सः ॥ ८ ॥ जातजातिस्मृतिरथो । स विज्ञातभवन्त्रयः ॥ आत्मानं बहुधा निंदन् । महापापविधायिनं ॥ ९ ॥ विषादं परमं विभ्रद् । वृक्षादुत्तीर्य सत्वरं ॥ मुनेः क्रमौ प्रणनाम । विनयेन विवेकवान् ॥ १० ॥ युग्मं ॥ धुन्वन्नंगं जले स्तोके | मीनवद्दीनमानसः ॥ मुखेन मुंचन्निःश्वास - श्रेणिं दुःखाश्रुपूदृक् ॥ ११ ॥ तां प्रवृत्तिं स्मरन् दुःखादभृद्भूरिशुचाकुलः ॥ पच्यमानश्चणकत्र - - न्निपतन्नुत्पतंश्च सः ॥ १२ ॥ युग्मं ॥ मयाकारि प्रमादेन । मानुष्यं दुर्लभं सुधा ॥ चिंतारत्नं दरिद्रेण । पातनेनेव सागरे ॥ १३ ॥ अथालं जीवितव्येन । विमृश्येति स्वभाषया ॥ स जगावनगारं मेऽनशनं देहि शर्मदं || १४ || प्रदेऽनशनं तस्य । गुरुणा करुणाभृता ॥ प्रपूर्यायुर्विहंगोऽसौ । सौधर्मे त्रिदशोऽजनि ॥ १५ ॥ स्वरूपं पक्षिणो दृष्ट्वा । गुरुं पप्रच्छ भूपतिः ॥ प्रभो कोऽयमभूत् । कथ्यतां संशयोऽस्ति मे ॥ १६ ॥ गुरुरूचे मम पितु—जवोऽयं भृपतेऽभवत् ॥ यस्माच्छास्त्रे समाख्याता । विचित्रा कर्मणां गतिः ॥ १७ ॥ तं स्वरूपं समाकर्ण्य । भृपो वैराग्यमुद्वहन् ॥
**100-140000001:20040406
चरित्रम्
॥ ११ ॥
Scanned by CamScanner

Page Navigation
1 ... 10 11 12 13